SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ लोकविजयः स्वजनविरागः।।१-२-१॥ यः शब्दादिकः कामगुणः, स एव संसारस्य मूलरूपाणां कषायाणामाश्रयः। अतस्तदर्थी प्रमत्तः सन् महता परितापेन संसारे तिष्ठेत्। यथा ममैते मातापित्रादय उपकरणादयश्च। एवमर्थं गृद्धो लोकः प्रमत्तस्तिष्ठेत्। नक्तन्दिनं च परितप्यमानः कालाकालसमुत्थायी संयोगार्थी अर्थातिलोभश्चौर्यादिप्रवृत्तोऽसमीक्षितकारी धनोपार्जनकविनि
SR No.032819
Book TitleAcharangopanishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy