SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ वशं न गच्छेत्। इदमेव तत्पाण्डित्यं यत् स्ववशितेति हृदयम्। तथा विमुक्तस्य परिज्ञाचारिणो धृतिमतो दुःखक्षमस्य भिक्षोः पूर्वकृतं कर्म ज्योतिःसमीरितरूप्यमलवद् विशुद्धयति। निराशंसस्त्यक्तमैथुनो मुनिः परिज्ञासमये वर्तते। दुःखशय्यातोऽसौ तथा मुच्यते, यथा जीर्णत्वचः सर्पः। दुस्तरमहासागरोपमोऽयं संसारः, तत्परिज्ञाता तदन्तकृदुच्यते। कर्मबन्धमोक्ष
SR No.032819
Book TitleAcharangopanishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy