________________ तद्भावनापञ्चकम् (1) अनुचिन्त्य भाषणम् (2) क्रोधपरिज्ञा (3) लोभपरिज्ञा (4) भयपरिज्ञा (5) हास्यपरिज्ञा। एतावतैतन्महाव्रतं सम्यक् कायेन स्पर्शितमित्यादि प्राग्वत्। तृतीये महाव्रते ग्रामादावल्पादिसर्वादत्तादानस्य यावज्जीवं त्रिविधं त्रिविधेन परिहारः। तद्भावनापञ्चकम् (1) अनुचिन्त्य मितावग्रहयाचनम् (2) अनुज्ञाप्य भक्तादिभोजनम् (3) एतावदेतावदवग्रहयाचनम् (4) अभीक्ष्णावग्रहयाचनम् (5) अनुचिन्त्य साधर्मिकेभ्यो मिताव*१५४