SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ नादिकं कुर्यात्, शस्त्रेण तच्छेदनादिकं कृत्वा शोणितादिकं निस्सारयेत्, स्वेदाक्षिमलप्रभृति विशोधयेत्, वालरोमसंस्कारं कुर्यात्, शीर्षतो लिक्षादि वाऽपनयेत्, अलङ्कृतं वा हारादिभिः कुर्यात्, शुद्धाशुद्धवचोबलेन मन्त्रादिसामर्थ्यरूपेण सचित्तकन्दादिना वा चिकित्सां कुर्यात्-तदेतत् सर्वमपि मुनिर्न मनसाऽभिलषेत्, नापि वाचा कायेन वा कारयेत्। कटुवेदनाः परेषां कृत्वा जीवा अनन्तगुणां वेदयन्ति वेदनामिति परिभावयताऽप्रतिकर्मशरीरेण भाव्यम्।
SR No.032819
Book TitleAcharangopanishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy