SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ NA भाषाजातम् // 2-4-1 // वचनाचारानिमान् श्रुत्वा जानीयादिमाननाचारान् पूर्वमुन्यनाचीर्णान्। क्रोधमान-माया-लोभप्रयुक्ता वाचाऽऽभोगानाभोगप्रयुक्ता परुषा भाषा च सावद्या, अतो विवेकमादाय वा। अशनादिप्राप्त्यप्राप्त्यादिविषये ध्रुवेतरभाषां जानीयात्। अनुविचिन्त्य सावधारणभाषी सन् समतया संयतो भाषां भाषेत। तद्यथा-(१) एकवचनम् (2) द्विवचनम् (3) बहुवचनम्
SR No.032819
Book TitleAcharangopanishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy