SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ नागन्त्रागारेषुगन्धेषु मूछौं कुर्वीत मुनिः। वर्जयेत् पिप्पल्यादिकमप्यशस्त्रपरिणततयाऽऽमकमप्रासुकम्। // 2-1-9 // गृहिभिः स्वार्थमुपस्कृतमपि सर्वं यदि दीयते तन्न ग्राह्यम्, पुना रन्धनादिप्रसक्तेः। यत्र पूर्वसंस्तुता मात्रादयो वसेयुस्तत्र नाकाले भिक्षार्थं गच्छेत्। अधःकर्मादिदोषानुषङ्गात्। न सुरभिं भुक्त्वा दुर्गन्धं परिष्ठापयेत्, मायास्पर्शप्रसक्तेः। एवं वर्णादिसम्पन्नेतरयोरपि द्रष्टव्यम्। भुजेत सर्वमपि न किञ्चित् 98 ""
SR No.032819
Book TitleAcharangopanishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy