SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ત્રીજા ગણના નિયમો इष् + अ = इइष् + अ = इएष = इय्एष = इयेष / में 87 ७२री ती. (५२रोक्ष (भूत ) (3) (i) ધાતુની આદિમાં સંયુક્ત વ્યંજન હોય તો આદ્ય વ્યંજનની સ્વર સહિત દ્વિરુક્તિ થાય. ४८.त. ही - हीही = हिही = जिही। (i) ધાતુની આદિમાં રહેલા સંયુક્ત વ્યંજનનો પહેલો વ્યંજન ઉષ્માક્ષર હોય અને બીજો વ્યંજન અઘોષ હોય તો અઘોષ વ્યંજનની સ્વર સહિત દ્વિરુક્તિ થાય. ६८.त. स्प: - पस्पर्ध / (4) मा, हा (सात्मने५४), भृ, पृ, पृ अने ऋ - 2aa पातुओम द्विरुतिमा સ્વરનો ડું થાય. 68.d. मा - मामा = ममा = मिमा। हा - हाहा = हहा = जहा = जिहा / भृ - भृभृ = बृभृ = बभृ = बिभृ / पृ - पृपृ = पपृ = पिपृ / पृ - पृप = पृपृ = पपृ = पिपृ / ऋ - ऋऋ = अऋ = इऋ = इयु / (5) निज्, विज्, विष् पातुमीमा द्विस्तिमा १२नो गुए थाय. ६..त. निज् = निनिज् = नेनिज् / विज् = विविज् = वेविज् / विष् = विविष् = वेविष् / (6) निज्, विज्, विष् धातुमोमा स्व वि४२.४ प्रत्ययो पूर्व अंगना ઉપાજ્ય હૃસ્વ સ્વરનો ગુણ ન થાય.
SR No.032802
Book TitlePadarth Prakash 19 Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages294
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy