SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ 241 તપુરુષ સમાસના ઉત્તરપદમાં થતા ફેરફારો सायम् अह्नः = सायाह्नः / हिवसनो सानो भा. सर्वं अह: = सर्वाह्नः / संपूर्ण दिवस. सङ्ख्यातम् अहः = सङ्ख्याताहः, सङ्ख्याताह्नः / संध्यातो हिस. द्वयोः अह्नोः समाहारः = व्यहः / हिवसोनो समूह. पुण्यम् च तद् अहश्च = पुण्याहम् / पवित्र हिवस.. उत्तमम् च तद् अहश्च = उत्तमाहः / उत्तम विस. (3) अव्यय, विभाग[5, संध्यावाय, सर्व, सङ्ख्यात, पुण्य शो पछी रात्रि नुं रात्र थाय. त्यारे समास पुंलिंगम थाय. पूर्व५६मां संध्यावाय શબ્દ આવે તો સમાસ નપુંસકલિંગમાં થાય. पूर्वम् रात्रेः = पूर्वरात्रः / २रातनो पूर्वमा. मध्यम् रात्रेः = मध्यरात्रः / तनो मध्यमा चरमम् रात्रेः = चरमरात्रः / ।तनो छेस्सो मा. अर्धम् रात्रेः = अर्धरात्रः / रातनो 2575o भL. सर्वा चासौ रात्रिश्च = सर्वरात्रः / संपू[ २।त. सङ्ख्याता चासौ रात्रिश्च = सङ्ख्यातरात्रः / संध्याती रात.. पुण्या चासौ रात्रिश्च = पुण्यरात्रः / पवित्र रात. द्वयोः रात्र्योः समाहारः = द्विरात्रम् / थे. रातनो समूह. (4) गो नुं गव थाय छे. ६.त. उत्तमा चासौ गौश्च = उत्तमगवः / उत्तम ॥य. (5) अव्यय 3 संज्यावाय विशेष पछी अङ्गुलि नु अङ्गुल थाय. El.त. निर्गतम् अङ्गुलिभ्यः = निरङ्गुलम् / Hinीमाथी नlsी येत.
SR No.032802
Book TitlePadarth Prakash 19 Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages294
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy