SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ અનિયમિત કર્મધારય તપુરુષ સમાસો (3) विशिष्टं तेजः = तेजोविशेषः / विशिष्ट प्र॥२- ते४. (4) विशिष्टः अतिथिः = अतिथिविशेषः / विशिष्ट प्रा२न। मतिथि. (5) विशिष्टा सत्क्रिया = सत्क्रियाविशेषः / विशिष्ट प्रा२नो सत्२. (6) अन्यः राजा = राजान्तरम् / खाली 20%80. (7) अन्यः ग्रामः = ग्रामान्तरम् / पाटुं म. (8) अन्या शाला = शालान्तरम् / 4ii निशा. () अन्यत् वनम् = वनान्तरम् / बीटुं वन. (11) अपसद: नर: = नरापसद: / नीय भास.. (12.) वृन्दारकः नृपः = नृपवृन्दारकः / श्रेठ 201. (13) कुञ्जर: तापसः = तापसकुञ्जरः / श्रेष्ठ तास. (14) नागः पुरुषः = पुरुषनागः / श्रेष्ठ पुरुष. (15) कृतकः पुत्रः = पुत्रकृतकः / कृत्रिम पुत्र. (16) चित् एव = चिन्मात्रम् / मात्र शान. (17) नास्ति कुतो भयम् अस्य सः = अकुतोभयः / ॐने यायथा भय न होय (18) नास्ति किञ्चन अस्य सः = अकिञ्चनः / नी पासे न होय ते. (18) अश्नीत पिबत इत्येवं सततं यत्राभिधीयते सा = अश्नीतपिबता / ४मां सतत 'मामी, पामो' सेम डेवाय ते. (20) अहं अहं इति यत्राभिधीयते सा = अहमहमिका / 'दु, ' सेम डेभा કહેવાય છે. (21) अहं पूर्वः अहं पूर्वः इति यत्राभिधीयते सा = अहम्पूर्विका / 'डं पडेतो, हुं પહેલો' એમ જેમાં કહેવાય છે.
SR No.032802
Book TitlePadarth Prakash 19 Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages294
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy