SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ બીજો પ્રકાર 1 33 11 | निज् જોડવું 15. 16 ધાતુ ગણ, પદ ' અર્થ રૂપ ___ d, U शुद्ध 42 / अनिजत्, अनैक्षीत्, अनिक्त 12 | युज् / भो, U | अयुजत्, अयौक्षीत्, अयुक्त 13 | विज् / उd, U જુદુ કરવું अविजत्, अवैक्षीत्, अविक्त 14 स्फुट् / १सो, P ફૂટવું अस्फुटत्, अस्फोटीत् | 15 चुत् १तो, P | 2j अचुतत्, अचोतीत् च्युत् / १तो, P ઝરવું अच्युतत्, अच्योतीत् 17/ भ्रुत् / १सो, P ઝરવું अभ्रुतत्, अभ्रोतीत् 18 | श्चुत् / १तो, P अश्चुतत्, अश्चोतीत् | 19o, P | ઝરવું अश्च्यु तत्, अश्च्योतीत् भो, U | यूरो ४२वो / अक्षुदत्, अक्षौत्सीत्, अक्षुत्त भो, U * | छ / अच्छिदत्, अच्छेत्सीत्, अच्छित्त छूद् / भो, U | शोम | अच्छृदत्, अच्छर्दीत्, अच्छर्दिष्ट भो, U | भा२j अतृदत्, अतर्दीत्, अतदिष्ट 24 | बुन्द् / १सो, P | હિતાહિતનો | अबुदत्, अबुन्दीत् વિચાર કરવો ઝરવું 1
SR No.032802
Book TitlePadarth Prakash 19 Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages294
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy