SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ 2 1 ક્ર. વિષય પાના નં. 78. ચૌદ ગુણસ્થાનકોનો કાળ, કયા ગુણસ્થાનકે જીવ મરે? 60 ક્યા ગુણસ્થાનકો જીવ પરભવમાં સાથે લઈને જાય? 79. ઉપસંહાર B गुणस्थानक्रमारोहः स्वोपज्ञवृत्तिविभूषितः / 63-145 1. गुणस्थानक्रमारोहोपोद्घातः / 2. मङ्गलविषयौ। 3. मोहस्य प्राधान्यम् / 4. चतुर्दशगुणस्थानकनामानि / 5. प्रथमं मिथ्यात्वगुणस्थानकम् / 6. व्यक्तमिथ्यात्वम् / 7. अव्यक्तमिथ्यात्वम् / 8. व्यक्तमिथ्यात्वस्यैव प्रथमगुणस्थानकत्वम् / 9. मिथ्यात्वस्य दूषणं स्थितिश्च / 10. द्वितीयं सास्वादनगुणस्थानकम् / 11. द्विविधमौपशमिकसम्यक्त्वम् / 12. सास्वादनस्वरूपम् / 13. सम्यक्त्वात् प्रपातरूपस्य सास्वादनस्य गुणस्थानकत्वं कथम् ? 14. तृतीयं मिश्रगुणस्थानकम् / 15. मिश्रगुणस्थानस्थो जीवो यन्न करोति /
SR No.032801
Book TitlePadarth Prakash 26 Gunsthankramaroh
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2018
Total Pages234
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy