SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ 160 श्रीयतिदिनचर्या अवचूर्णियुता तथा व्याख्यानं शृण्वन्तः-सूत्रार्थश्रवणं धारयन्तः प्राणिनस्तावन्मात्रकालं विरता भवन्ति - पापव्यापाररहिता जायन्ते, कथम्भूताः ?अगृहीतधर्मा अपि, न गृहीत:-न स्वीकारितो धर्मो यैस्ते, धर्माङ्गीकारं विनापि, किं पुनर्भण्यते ये पुनर्धर्मं गृह्णन्ति - अङ्गीकुर्वन्ति, तेषामत्र का कथा ?, उक्तं च - "जे अगहियधम्मावि हु जत्तियकालं सुगंति वक्खाणं / नियमा छज्जीवदया तेहि कया तित्तियं कालं // 1 // जे उण सम्मत्तं वा गिहत्थधम्मं च समणधम्मं वा / गिण्हन्ति देसणाए परमत्थो तेहिं पडिवन्नो // 2 // " 57 // तथा वर्षादिषु यतीनां किमासनं कल्पनीयमित्याशङ्क्याह - पाउंछणमुडुबद्धे वासासमयंमि पीढफलगाई। आसणमिणं जईणं भूमी फलिहाणि सयणमि // 58 // यतीनामृतुबद्धे काले पादप्रोञ्छनकं, तत्र पादप्रोञ्छनकं रजोहरणमुच्यते, यदाहुः"उन्नियं उट्टियं वावि, कंबलं पायपुंछणं / तिपरियल्लमाणसुद्धं, रयहरणं धारए इक्कं // 1 // " तत्र वर्षासमये च पीठपट्टकादि इदमासनं ग्रहीतव्यं, शयनीयेसंस्तारके भूमिफलिहकादीनि, भूमिः प्रतीता फलिहकं-एककाष्ठनिष्पन्नं संस्तारकाश्रयं, तदभावे वंशादिखण्डं दवरकबद्धमपि करोति, परं यदि पक्षान्ते दवरकमुत्सार्य प्रतिलेखयति तदा तमपि कुर्यादित्यर्थः // 58 // अथानुयोगे आरब्धे साधुः किं किं न कुर्यात् तदाह - अणुओगे आढविए पच्चक्खाणंपि नेव कारवए / जावं न पडिक्कमई इइ पुन्ना बीयपोरसिया // 59 //
SR No.032794
Book TitlePadarth Prakash 22 Yatidin Charya
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages246
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy