SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 122 श्रीयतिदिनचर्या अवचूर्णियुता दशसु प्रत्याख्यानेषु आकारा इत्याशङ्क्याह - दो चेव णमुक्कारे आगारा छच्च पोरिसीए उ / सत्तेव य पुरिमड्डे एगासणगंमि अद्वैव // 18 // सत्तेगट्ठाणेसु अ अद्वैव य अंबिलंमि आगारा / पंचेव अभत्तटे छप्पाणे चरिम चत्तारि // 19 // - . / ----- ------- // 20 // तत्र आकारद्विकसहितं नमस्कारप्रत्याख्यानं, तच्चेदं - 'उग्गए सूरे नमुक्कारसहियं पच्चक्खाइ चउव्विहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थऽणाभोगेणं सहसागारेणं वोसिइ / 1' व्याख्या-उद्गते सूर्ये सूर्योदयादारभ्य नमस्कारसहितं प्रत्याख्यानं करोति, इदं गुरोर्वचः, छात्रस्तु प्रत्याख्यामीति वदति, एवं व्युत्सृजतीत्यत्रापि वाच्यं, कथं ?चतुर्विधमप्याहारं अशनं पानं खाद्यं स्वाद्यं च, व्युत्सृजतीत्युत्तरेण योगः, तत्राशनं शाल्यादि मुद्गादि सक्तुकादि पेयादि मोदकादि क्षीरादि सूरणादि मण्डकादि च, आशु-शीघ्रं क्षुधं शमयतीत्यशनं, यदाहुः - "असणं मोअगसत्तुगसमुग्गजगाराइ खज्जगविही य / खीराई सूरणाई मंडगपभिई य विन्नेयं // 1 // " तथा पानं-प्राणानामिन्द्रियादीनामुपग्रहे-उपकारे यत् प्रवर्तते तत् पानं, तच्चेदं-सोवीरं जवादिधोवनं सुरादि सर्वश्चाप्कायः कर्कटजलादि च, यदाहु: "पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव / आउक्काओ सव्वो कक्कडगजलाइयं च तहा // 1 // " तथा च खादिम, खे-मुखाकाशे मातीति खादिमं, तच्चेदं खादिमं
SR No.032794
Book TitlePadarth Prakash 22 Yatidin Charya
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages246
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy