SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ कृत्-कीर्तिः भाववाय स्त्रीलिग नाभ जनाववा ति, प्रत्यय लागे छे. मा પ્રત્યય અંધકારડ છે. अधि+इ-अधीति: पुष्-पुष्टि: अस् (२,५२.)-भूति: क्रम्-क्रान्ति: पृ-पूर्ति: आप-आप्ति: क्षम्-क्षान्तिः प्र+आप-प्राप्ति: आ+सज्-आसक्तिः गम्-गतिः प्री-प्रीतिः आ+सद्-आसत्ति: मुच्-मुक्तिः बुध-बुद्धिः आ+हु-आहुति: छिद्-छित्ति: ब्रू-उक्तिः इष्-इष्टिः युज्-युक्तिः भज्-भक्तिः उप+लभ-उपलब्धि: तुष्-तुष्टि: भी-भीति ऋध्-ऋद्धिः नम्-नति: भू-भूति: कम्-कान्तिः नी-नीति: भ्रम्-भ्रान्ति: कृ-कृतिः पच्-पक्तिः मन्-मतिः कृष्-कृष्टिः पा(१ प.)-पीति: मा-मिति: KETREE S Kela sign ur sपापली on
SR No.032793
Book TitleSubodh Sanskrit Dhatu Rupavali Part 04
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy