SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ रछा मर्थभां काम्य मने क्यन् प्रत्यय लागे छे. पुत्र = पुत्रने छे छे. વર્તમાનકાળ હસ્તનભૂતકાળ पुत्रकाम्यामि पुत्रकाम्याव: पुत्रकाम्यामः अपुत्रकाम्यम् पुत्रकाम्यसि पुत्रकाम्यथ: पुत्रकाम्यथ अपुत्रकाम्यः पुत्रकाम्यति पुत्रकाम्यत: पुत्रकाम्यन्ति अपुत्रकाम्यत् प्र.पु.मे.व. दि.पु.मे.व. तृ.पु.मे.. આજ્ઞાર્થ पुत्रकाम्याणि पुत्रकाम्य पुत्रकाम्यतु વિધ્યર્થ पुत्रकाम्येयम् पुत्रकाम्ये: पुत्रकाम्येत् પરોક્ષભૂતકાળ पुत्रकाम्यांचकार-चकर पुत्रकाम्यांचकर्थ पुत्रकाम्यांचकार વ્યસ્તનભવિષ્યકાળ पुत्रकाम्यितास्मि पत्रकाम्यितासि पुत्रकाम्यिता સામાન્યભવિષ્યકાળ पुत्रकाम्यिष्यामि पुत्रकाम्यिष्यसि पुत्रकाम्यिष्यति કિયાતિપત્યર્થ अपुत्रकाम्यिष्यम् पुत्रकाम्य्या: पुत्रकाम्य्थात् मतगत अपुत्रकाम्यिषम् अपुत्रकाम्यी: अपुत्रकाम्यित् Xx Koli संस्कृत धातु इपापली HIDI-STRET C KS
SR No.032793
Book TitleSubodh Sanskrit Dhatu Rupavali Part 04
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy