SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ नश् - 4,52. नाश पाभवो अनशम् अनशाव अनशाम अनश: अनशतम् . अनशत अनशत् अनशताम् अनशन् निज् - 3,52. सारj अनिजम् अनिजाव अनिजाम अनिजः अनिजतम् अनिजत अनिजत् अनिजताम् अनिजन् (अनैक्षीत्-अनिक्त) पत् - 1,52. 4sg अपप्तम् अपप्ताव अपप्ताम अपप्त अपप्ततम् अपप्तत अपप्तत् अपप्तताम् अपप्तन् पिष् - 9, 52. Eng अपिषम् अपिषाव अपिषाम अपिष: अपिषतम् अपिषत अपिषत् अपिषताम् अपिषन् पुष् - 1,9,52. पोप अपुषम् अपुषाव अपुषाम अपुषः अपुषतम् अपुषत अपुषत् अपुषताम् अपुषन् प्लुष् - 1,8,52.ing अप्लुषम् अप्लुषाव अप्लुषाम अप्लुष: अप्लुषतम् अप्लुषत अप्लुषत् अप्लुषताम् अप्लुषन् (अप्लोषीत्) बुध् - 1,52.merg अबुधम् अबुधाव अबुधाम अबुध: अबुधतम् अबुधत अबुधत् अबुधताम् अबुधन् ब्रू [ वच् ] - 2,6. जोस પરપદ अवोचम् अवोचाव अवोचाम
SR No.032793
Book TitleSubodh Sanskrit Dhatu Rupavali Part 04
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy