SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ बोभम 2. “यङलुबन्त" धातुमो जी रानी रेभ यालशे. मजे 35) परस्मैपडीमा थशे. बोभोति / 3. व्यंYथी श३ यता धातुमाने विse ई ला छ. बोभवीति / बोभोति / દરેક કાળના મૂ ધાતુના રૂપો વર્તમાનકાળ વિધ્યર્થ बोभोमि-बोभवीमि बोभूम: बोभूयाम् बोभूयाव बोभूयाम बोभोषि-बोभविसि बोभूथ: बोभूथ | बोभूया: बोभूयातम् बोभूयात बोभोति-बोभवीति बोभूतः बोभवति बोभूयात् बोभूयाताम् बोभूयुः હસ્તનભૂતકાળ સામાન્ય ભવિષ્યકાળ अबोभवम् अबोभूव अबोभूम बोभविष्यामि बोभविष्याव: बोभविष्याम: अबोभो:-अबोभवी: अबोभूतम् अबोभूत बोभविष्यसि बोभविष्यथ: बोभविष्यथ अबोभोत्-अबोभवीत् अबोभूताम् अबोभवुः बोभविष्यति बोभविष्यत: बोभविष्यन्ती આજ્ઞાર્થ આશીવદાર્થ बोभवानि बोभवाव बोभवाम बोभूयासम् बोभूयास्व बोभूयास्म बोभूहि बोभूतम् बोभूत | बोभूया: बोभूयास्तम् बोभूयास्त बोभोतु-बोभवीतु बोभूताम् बोभुवतु | बोभूयात् बोभूयास्ताम् बोभूयासुः
SR No.032793
Book TitleSubodh Sanskrit Dhatu Rupavali Part 04
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy