SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ક્રિયાતિપત્યર્થ પરોક્ષ ભૂતકાળ ધાતુ,ગણ, પદ અને અર્થ गर्ज-१,५२. गर्न / गह-१,6.गहरवी શ્વસ્તન ભવિષ્યકાળ गर्जितास्मि गर्हितास्मि,गर्हिताहे સામાન્ય ભવિષ્યકાળ गर्जिष्यति गर्हिष्यति-ते जगर्ज अगर्जिष्यत् अगर्जिष्यत्-त जगह,जगहें गर्हयितास्मि-ताहे गर्हयिष्यति-ते अगर्हयिष्यत्-त गह-१०,6. કરવી गल-१,५२.ing प्र+गल्भ-१,मा. પ્રલોભન થવું गाह-१,मा. અવગાહન કરવું गर्हयाञ्चकारञ्चक्रे जगाल प्रजगल्भे गलितास्मि प्रगल्भिताहे गलिष्यति प्रगल्भिष्यते अगलिष्यत् प्रागल्भिष्यत जगाहे गाहिताहे,गाढाहे गाहिष्यते,घाक्ष्यते अगाहिष्यत्,अघाक्ष्यत गुप्-१,५२. रक्षj जुगुञ्ज जुगोप गुञ्जितास्मि गोपितास्मि, गोप्तास्मि गृहितास्मि-ताहे गोढास्मि-हे गुञ्जिष्यति गोपिष्यति, गोप्स्यति गूहिष्यति-ते घोक्ष्यति-ते अगुञ्जिष्यत् जगोपिष्यत्, अगोप्स्यत् अगूहिष्यत्-त अघोक्ष्यत्-त गुह-१,8.गुप्त राम | जुगूह,जुगुहे G82 म ध संqa ung पापली II-355
SR No.032792
Book TitleSubodh Sanskrit Dhatu Rupavali Part 03
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy