SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ वत्रुः ववमिथ ववमथुः . . ववम विदाम्बभूव विदाम्बभूवतुः विदाम्बभूवुः ववाम ववमतुः ववमुः __ वृ - 5, 6.५संह इej विद् - 10, 52.meij પરઍપદ विवेद विविदिव विविदिम ववार / ववृव ववृम विवेदिथ . विविदथुः विविद ववर विवेद विविदतुः विविदुः ववरिथ वव्रथुः અથવા ववार विदाञ्चकार-कर विदाञ्चकृव विदाञ्चकृम | वव्रतुः विदाञ्चकर्थ विदाञ्चक्रथुः विदाञ्चक्र આત્મપદ विदाञ्चकार विदाञ्चक्रतुः विदाञ्चक्रुः ववृवहे ववृमहे અથવા ववृढ्वे विदामास विदामासिव विदामासिम विदामासिथ विदामासथुः विदामास तृ - १,५२.तरj विदामास विदामासतुः विदामासुः तेरिव ततर विदाम्बभूव विदाम्बभूविव विदाम्बभूविम| तेरिथ विदाम्बभूविथ विदाम्बभूवथुः विदाम्बभूव | ततार ज 17 मऊमऊम ऊ सुलो ira धातु इपापली लाग-355 वो ववाथे वव्राते वने वजिरे ततार, तेरिम तेरथुः तेर तेरु : तेरतुः
SR No.032792
Book TitleSubodh Sanskrit Dhatu Rupavali Part 03
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy