SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ गृहाण गृह्णीतम् गृह्णीत | गृह्णीष्व गृह्णाथाम् गृह्णीध्वम् गृह्णातु गृह्णीताम् गृह्णन्तु | गृह्णीताम् गृह्णाताम् गृह्णताम् વિધ્યર્થ गृह्णीयाम् गृह्णीवहि गृणीमहि गृहणीयाः गृह्णीयातम् गृह्णीयात | गृह्णीथाः / गृह्णीयाथाम् गृह्णीध्वम् गृह्णीयात् गृह्णीयाताम् गृह्णीयुः / गृह्णीत गृह्णीयाताम् गृह्णीरन् ज्ञा- 8.meij પરમૈપદ આત્મનેપદ વર્તમાનકાળ जानामि जानीव: जानीमः / जाने जानीवहे जानीमहे जानासि जानीथः जानीथ जानीषे जानाथे जानीध्ये जानाति जानीत: जानन्ति / जानीते जानाते जानते હસ્તન ભૂતકાળ अजानाम् अजानीव अजानीम अजानि अजानीवहि अजानीमहि अजाना: अजानीतम् अजानीत | अजानीथा: अजानाथाम् अजानीध्वम् अजानात् अजानीताम् अजानन् / अजानीत अजानाताम् अजानत E EK AGali संस्कृत धातु ३पापली (131-2 R
SR No.032791
Book TitleSubodh Sanskrit Dhatu Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages130
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy