SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ હાન ભૂતકાળ अचिनवम् अचिनुव, / अचिनुम,। | अचिन्वि अचिनुवहि, / अचिनुमहि अचिन्व अचिन्म / अचिन्वहि / अचिन्महि अचिनोः अचिनुतम् अचिनुत / अचिनुथा: अचिन्वाथाम् अचिनुध्वम् अचिनोत् अचिनुताम् अचिन्वन् / अचिनुत अचिन्वाताम् अचिन्यत - આજ્ઞાર્થ चिनवानि चिनवाव चिनवाम / चिनवै चिनवावहै चिनवामहै चिन चिनुतम् चिनुत / चिनुष्व चिन्वाथाम् . चिनुध्वम् चिनोतु चिनुताम् चिन्वन्तु | चिनुताम् चिन्वाताम् चिन्यताम् વિધ્યર્થ चिनुयाम् चिनुयाव चिनुयाम | चिन्वीय चिन्वीवहि चिन्वीमहि चिनुया: चिनुयातम् चिनुयात | चिन्वीथा: चिन्वीयाथाम् चिन्दीध्वम चिनुयात् चिनुयाततम् चिनुयुः | चिन्वीत चिन्वीयाताम् चिन्वीरन् हि (प.) ना 35o चि नीम थाय छे. RECE ld dise ug real :
SR No.032791
Book TitleSubodh Sanskrit Dhatu Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages130
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy