SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ शये હસ્તન ભૂતકાળ अशेवहि अशेमहि अशयाथाम् अशेध्वम् अशयाताम् अशेरत વિધ્યર્થ शयीवहिं शयीमहि शयीयाथाम् शयीध्वम् शयीयाताम् शयीरन् शयै शेताम् शी - मा.uj, सूरहे વર્તમાનકાળ शेवहे शेमहे अशयि शयाथे शेध्ये अशेथाः शयाते शेरते. अशेत આજ્ઞાર્થ शयावहै शयामहै शयीय शेष्व शयाथाम् शेध्वम् शयीथा: शयाताम् शेरताम् / शयीत / सू - मा. पन्म मापको વર્તમાનકાળ सूवहे __सूमहे असुवि. सुवाथे सूध्वे असूथा: सुवाते सुवते असूत આજ્ઞાર્થ सुवावहै सुवामहै सुवीय सूष्व सुवाथाम् सुवीथा: सूताम् सुवाताम् सुवताम् / सुवीत Ke Totu iege स्थापती (Hor सूते . હસ્તન ભૂતકાળ असूवहि . असूमहि असुवाथाम् असूध्वम् असुवाताम् असुवत વિધ્યર્થ सुवीवहि . सुवीमहि सुवीयाथाम् सुवीध्वम् सुवीयाताम् सुवीरन् सूध्वम्
SR No.032791
Book TitleSubodh Sanskrit Dhatu Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages130
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy