SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ વર્તમાન કૃદંત. કર્મણિ. કર્તરિ | કર્મણિ વિધ્યર્થ કૃદંત ભૂતકૃદંત अक्षत् अक्ष्यमाण | अक्षितव्य, अष्टव्य, अक्षणीय, अक्ष्य | अष्ट હેત્વર્થ કૃદંત अक्षितुम्, अष्टुम् સંબંધક ભૂતકૃદંતા अक्षित्या, अष्ट्रवा अर्जित्वा,(उपाय) अर्जयित्वा अर्जत् अद्यमान अर्जितव्य, अर्जनीय, अर्घ्य अर्जयत-मान| अर्व्यमान | अर्जयितव्य, अर्जनीय,अर्घ्य अर्जित अर्जित अर्जितुम् अर्जयितुम् अर्हयत्-माण अद्यमाण | अर्हयितव्य, अर्हणीय,अर्य अर्हित ऋछत् अर्यमाण अर्तव्य, अरणीय, आर्य ऋत, ऋण अर्जमान ऋज्यमान अर्जितव्य, अर्जनीय, ऋज्य . ऋजित कामयमान काम्यमान, | कामयितव्य,कमितव्य,कमनीय,काम्य | कान्त कम्यमान कृन्तत् कृत्यमान | कर्तितव्य,कर्तनीय,कर्त्य किरत् कीर्यमाण करितव्य,करीतव्य,करणीय,कार्य कीर्ण अर्हयितुम् अर्तुम् अर्जितुम् कामयितुम्, कमितुम् कर्तितुम् करितुम् ऋत्वा,(समृत्य) अर्जित्वा कामयित्वा,कान्त्वा, कमित्वा,(संकाम्य) कर्तित्वा,(उत्कृत्य) करित्वा,करीत्वा, (प्रकीर्य) कीर्तयित्वा, (संकीर्त्य) कीर्तयत-मान कीर्त्यमान | कीर्तयितव्य,कीर्तनीय,कीर्त्य कीर्तित कीर्तयितुम् .. સુબોધ સંત ધાતુ પાવલી ભાગ-૧ ANDAAAAAM A
SR No.032791
Book TitleSubodh Sanskrit Dhatu Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages130
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy