SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ધાતુ,ગણ, પદ, | વર્તમાનકાળ | હસ્તન ભૂતકાળ આજ્ઞાર્થ વિધ્યર્થ मर्थ . तार | तिरि | sfellsतरि | sesतार | भशि नाट्-१०,.raj नाटयति-ते नाट्यते अनाटयत्-अनाट्यत | | नाटयतु- नाट्यताम् | नाटयेत्-त नाट्येत ताम् निन्द-१,५२. नी। निन्द्यताम् | निन्देत् निन्येत કરવી. नी-१,6.svg नयति-ते |नीयते अनयत्-त अनीयत |नयतु-ताम् नीयताम् नयेत्-त |नीयेत नृत्-४,५२. नायj नत्यति ।नृत्यते अनृत्यत् अनृत्यत |नृत्यतु नृत्यताम् नृत्येत् नृत्येत पच्-१,6.२ij पत्-१,५२.शीug पचति-ते | पच्यते पठति पठ्यते अपचत्-त अपच्यत पचतु-ताम् पच्यताम् पचेतु-त |पच्येत अपठत् अपठ्यत | पठतु पठ्यताम् / पठ्येत पत्-१,५२.५sj पतति पत्यते अपतत् अपत्यत पततु पत्यताम् | पतेत् पत्येत | उत्पद्यते उदपद्यत उदपद्यत | उत्पद्यताम् | उत्पपताम् | उत्पधेत उत्पयेत उद्+पद्-४,मा.6c4al |उत्पद्यते થવું पा-१,पर.पीj पिबति म पीयते अपिबत् अपीयत |पिबतु | पीयताम् | पिबेत् outiqaagrial on पीयेत
SR No.032790
Book TitleSubodh Sanskrit Dhatu Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages116
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy