SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ આજ્ઞાથી कारयस्व कारयेथाम् कारयध्वम् | कारयेथाः कारयेयाथाम् कारयेध्वम् कारयताम् कारयेताम् कारयन्ताम् | कारयेत कारयेयाताम् कारयेरन् વર્તમાનકાળ क्षल् (क्षाल्) - धोj સ્તન ભૂતકાળ क्षालये क्षालयावहे क्षालयामहे | अक्षालये अक्षालयावहि अक्षालयामहि क्षालयसे क्षालयेथे क्षालयध्वे अक्षालयथा: अक्षालयेथाम् अक्षालयध्वम् क्षालयते क्षालयेते क्षालयन्ते अक्षालयत अक्षालयेताम् अक्षालयन्त विध्यर्थ क्षालयै क्षालयावहै क्षालयामहै |क्षालयेय क्षालयेवहि क्षालयेमहि क्षालयस्व क्षालयेथाम् क्षालयध्वम् / क्षालयेथा: क्षालयेयाथाम् क्षालयेध्वम् क्षालयताम् क्षालयेताम् क्षालयन्ताम् | क्षालयेत क्षालयेयाताम् क्षालयेरन् तन्त्र् - रक्ष। 52g વર્તમાનકાળ હસ્તન ભૂતકાળ तन्त्रयावहे तन्त्रयामहे अतन्त्रये अतन्त्रयावहि अतन्त्रयामहि तन्त्रयसे तन्त्रयेथे तन्त्रयध्वे अतन्त्रयथाः अतन्त्रयेथाम् अतन्त्रयध्वम् तन्त्रयते तन्त्रयेते तन्त्रयन्ते अतन्त्रयत अतन्त्रयेताम् अतन्त्रयन्त આજ્ઞાર્થ વિધ્યર્થ तन्त्रयै तन्त्रयावहै तन्त्रयामहै तन्त्रयेय तन्त्रयेवहि तन्त्रयेमहि मम्म्म्म्म्म मममम्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्सोध संस्थतधात पाली ना तन्त्रये
SR No.032790
Book TitleSubodh Sanskrit Dhatu Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages116
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy