SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ આજ્ઞાર્થ વિધ્યર્થ अनुरुध्यै अनुरुध्यावहै अनुरुध्यामहै | अनुरुध्येय अनुरुध्येवहि अनुरुध्येमहि अनुरुध्यस्व अनुरुध्येथाम् अनुरुध्यध्वम् | अनुरुध्येथा: अनुरुध्येयाथाम् अनुरुध्येध्वम् अनुरुध्यताम् अनुरुध्येताम् अनुरुध्यन्ताम् | अनुरुध्येत अनुरुध्येयाताम् अनुरुध्येरन् विद् - रहे વર્તમાનકાળ હસ્તન ભૂતકાળ विद्ये विद्यावहे विद्यामहे अविद्ये अविद्यावहि अविद्यामहि विद्यसे विद्येथे विद्यध्ये अविद्यथा: अविद्येथाम् अविद्यध्वम् विद्यते विद्यते विद्यन्ते अविद्यत अविद्येताम् अविद्यन्त આજ્ઞાર્થ વિધ્યર્થ विद्यावहै विद्यामहै विद्येय विद्येवहि विद्येमहि विद्यस्व विद्येथाम् विद्यध्वम् विद्येथा: विद्येयाथाम् विद्यध्वम् विद्यताम् विद्येताम् विद्यन्ताम् / विद्येत विद्येयाताम् विद्येरन् (7Der) विद्यै कृष् - Disj पर्तमानsin अकृषे कृषावहे कृषामहे ge धातु पापली लाग- હતન કાળ अकृषावहि अकृषामहि 1
SR No.032790
Book TitleSubodh Sanskrit Dhatu Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages116
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy