SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ भाषे भाषसे भाष - जोj વર્તમાનકાળ હસ્તન ભૂતકાળ भाषावहे भाषामहे अभाषे __ अभाषावहि अभाषामहि भाषेथे भाषध्वे अभाषथा: अभाषेथाम् अभाषध्वम् भाषते भाषेते भाषन्ते अभाषत अभाषेताम् अभाषन्त આજ્ઞાર્થ વિધ્યર્થ भाषै भाषावहै भाषामहै भाषेय भाषेवहि __ भाषेहि भाषस्व भाषेथाम् भाषध्वम् भाषेथा: भाषेयाथाम् भाषेध्वम् भाषताम् भाषेताम् भाषन्ताम भाषेत भाषेयाताम् भाषेरन् भृ - (मरj, पालन पोषए। 52g વર્તમાનકાળ હસ્તન ભૂતકાળ भरावहे भरामहे अभरावहिं अभरामहि भरेथे भरध्वे अभरथाः अभरेथाम् भरेते भरन्ते अभरत अभरेताम् अभरन्त વિધ્યર્થ भरावहै भरामहै भरेय भरेवहि भरेमहि परस्व भरेथाम् भरध्वम् भरेथाः भरेयाथाम् भरेध्वम् परताम् भरेताम् भरन्ताम् भरेत भरेयाताम् भरेरन् clu daga धातु ३पाली लाम्म्म्म्म्म्म्म्म्म्म्म अभरे भरसे अ ---- भरते આજ્ઞાર્થ
SR No.032790
Book TitleSubodh Sanskrit Dhatu Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages116
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy