SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ नृत्यतु नोका पुष्यामि पुष्यसि पुष्यति पुष्यत: पुष्यानि पुष्येयम् पणे. पुष्यः LLLL LLE 111 11 पुष्यत पुष्येत पुष्य पुष्यतु नृत्यताम् नृत्यन्तु / नृत्येत् नृत्येताम् नृत्येयु: पुष्- पोष। रj વર્તમાનકાળ હસ્તન ભૂતકાળ पुष्याव: पुष्यामः अपुष्यम् अपुष्याव अपुष्याम पुष्यथ: पुष्यथ अपुष्य: अपुष्यतम् अपुष्यत पुष्यन्ति अपुष्यत् अपुष्यताम् अपुष्यन् આજ્ઞાર્થ વિધ્યર્થ पुष्याव पुष्याव पुष्येव पुष्येम पुष्यतम् पुष्येतम् पुष्यताम् पुष्यन्तु पुष्येत् पुष्येताम् पुष्येयुः मद् [ माद् ]- भइरो, iis / थj વર્તમાનકાળ હરતન ભુતકાળ माद्याव: माद्यामः अमाद्यम् अमाद्याव अमाद्याम माद्यथः माधथ अमाद्यः अमाद्यतम् अमाद्यत माद्यत: माद्यन्ति अमाद्यत् अमाद्यताम् अमाद्यन् આજ્ઞાર્થ વિધ્યર્થ माद्याव माद्याम माद्येयम् माघेव माघेम माद्यतम माद्यत माये: माघेतम् माद्येत L alu rqa ki rial MIDIAL माद्यामि माद्यसि माद्यति माद्यानि माद्य -
SR No.032790
Book TitleSubodh Sanskrit Dhatu Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages116
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy