SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ વિધ્યર્થ शंसेव शंसेतम् शंसेताम् शंसेम शंसेत शंसेयुः शंसतु આજ્ઞાર્થ शंसानि शंसाव शंसाम शंसेयम् शंस शंसतम् शंसत शंसे: शंसताम् शंसन्तु शंसेत् नि + सद् [ निषीद् ] - मेस વર્તમાનકાળ निषीदामि निषीदावः निषीदामः न्यषीदम् निषीदसि निषीदथः निषीदथ न्यषीद: निषीदति निषीदत: निषीदन्ति न्यषीदत આજ્ઞાર્થ निषीदानि निषीदाव निषीदाम निषीदेयम् निषीद निषीदतम् निषीदत निषीदेः निषीदतु निषीदताम् निषीदन्तु / निषीदेत् हृ-६२५ र, योरी रवी વર્તમાનકાળ) हरामि हराव: हरामः अहरम् हरसि हरथः हरथ अहर: हरति हरत: हरन्ति अहरत् सोधसंung पाली13- मम्म्म्म्म्म्म्म्म्म्म હતના ભૂતકાળ न्यषीदाव न्यषीदाम न्यषीदतम् न्यषीदत न्यषीदताम् न्यषीदन् વિધ્યર્થ निषीदेव निषीदेम निषीदेतम् निषीदेत निषीदताम् निषीदेयुः હસ્તન ભૂતકાળ अहराव अहराम अहरतम् अहरत अहरताम् अहरन 13 - - - - - - - - - - - - - - - -
SR No.032790
Book TitleSubodh Sanskrit Dhatu Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages116
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy