SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ गोंध: गम् [ गच्छ् ] ना ३धोनी नीये गुतीमा मनुवाद माल .तेरे धातुना ३पोमां ધાતુના અર્થ પ્રમાણે જાણવા. गै - गाj વર્તમાનકાળ હતન તકાળ गायामि गायावः गायाम: अगायम् अगायाव अगायाम गायसि गायथ: गायथ अगायः अगायतम् अगायत गायति गायत: गायन्ति अगायत् अगायताम् अगायन આજ્ઞાર્થ વિધ્યર્થ गायानि गायाव गायाम गायेयम् गायेव गायेम गाय गायतम् गायत गाये: गायेतम् गायतु गायताम् गायन्तु / गायेत् गायेताम् गायेयुः जि - तj વર્તમાનકાળ હતના ભૂતકાળ जयामि जयावः जयाम: अजयम् अजय़ाव अजयाम जयसि जयथ: जयथ अजयः अजयतम् अजयत जयति जयत: जयन्ति अजयत् अजयताम् अजयन् - गायेत 1 - - - - - - - - - - - - - - #સુબોધ સંસ્કૃત ધાતુ પાવલી ભાગ-૧ - - - - -
SR No.032790
Book TitleSubodh Sanskrit Dhatu Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages116
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy