SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ धातु. 73 व. लङ्घ लङ्घसे कर्तरि सेट् / कर्मणि लङ् - लांघवं, ओळगईं लङ्घावहे लङ्घामहे लङ्घये लङ्घयावहे लडेथे लङ्घध्ये लीयसे लङ्घयेथे लझेते लीयते लङ्घयेते लङ्घयामहे लङ्घयध्वे लङ्घयन्ते लङ्कते लङ्घन्ते ह्य. अलचे अलङ्घथाः अलङ्घत अलङ्घावहि अलकेथाम् अलचेताम् अलङ्घामहि अलङ्घध्वम् अलङ्घन्त अलङ्घये अलङ्घयावहि अलङ्घयथाः अल अलङ्घयत अलङ्घयेताम् अलङ्घयामहि अलङ्घयध्वम् अलङ्घयन्त वि. लङ्घय लचेथाः लचेत लङ्घवहि ल महि लचेयाथाम् लर्छध्वम् लचेयाताम् ल रन् TIU III BLE DET I लङ्घये लङ्घयेवहि लङ्घयेमहि लङ्घयेथाः लङ्घयेयाथाम् लङ्घयध्वम् लङ्घयेत लङ्घयेयाताम् लङ्घयेरन् आ. लङ्घ लचस्व लङ्घताम् लङ्घावहै लकेथाम् ल ताम् लङ्घामहै लङ्घध्वम् लङ्घन्ताम् लड़यै लङ्घयावहै लङ्घयस्व लङ्घयेथाम् लङ्घयताम् लङ्घयेताम् लङ्घयामहै लङ्घयध्वम् लङ्घयन्ताम् श्व लवितास्मि लचितास्वः लचितास्मः लचितासि लवितास्थः लङ्घितास्थ लचिता लवितारौ लङ्घितारः लचिताहे लङ्घितास्वहे लवितास्महे लचितासे लचितासाथे लविताध्वे लचिता लङ्घितारौ लचितारः भवि लङ्घिष्यामि लङ्घिष्यावः / / लचिष्यामः लविष्यसि लङ्घिष्यथ: लङ्घिष्यथ लङ्घिष्यति लविष्यतः लचिष्यन्त लङ्घिष्ये लङ्घिष्यावहे लशिष्यसे लङ्घिष्येथे लविष्यामहे लविष्यध्वे लशिष्यन्ते क्रि अलविष्यम् अलविष्याव अलविष्याम अलविष्यः अलङ्घियतम् अलङ्घिष्यत अलङ्घिष्यत अलङ्घिष्यताम् अलविष्यन् अलविष्ये अलविष्यावहि अलविष्यामहि अलविष्यथाः अलङ्घिष्येथाम् अलविष्यध्वम् अलङ्घिष्यत अलविष्येताम् अलविष्यन्त ललङ्घिम परो ललच ललविथ ललङ्घ ललचिव ललचथुः ललचतुः ललक ललझे ललचिवहे ललङ्घिषे ललवाथे ललझे ललचाते ललङ्घिमहे ललविध्वे ललङ्घिरे ललङ्घघुः अद्य अलङ्घिषम् अलङ्घीः अलङ्घीत् अलविष्व / अलविष्ण अलङ्घिष्टम् अलविष्ट अलङ्घिष्टाम् अलङ्घिषुः अलविषि अलविष्वहि * अलविष्महि अलङ्घिष्ठाः अलङ्घिषाथाम् अलविध्वम् अलचि अलविषाताम् अलङ्घिषत आशी लङ्घयासम् लङ्घयास्व लङ्घच्यास्म लवयाः लङ्घयास्तम् लक्यास्त लवयात् लयास्ताम् लवयासुः लङ्घिषीय लङ्घिषीवहि लङ्घिषीमहि लङ्घिषीष्ठाः लङ्घिषीयास्थाम् लङ्घिषीध्वम् लविषीष्ट लङ्घिषीयास्ताम् लङ्घिषीरन् 93
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy