SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ कर्मणि धातु. 58 व. रोचे रोचसे रोचते कर्तरि रूच् - रुचवू, गमवू रोचावहे रोचामहे रोचेथे रोचध्वे रोचन्ते रूच्यावहे रूच्ये रूच्यसे रूच्यते रूच्यामहे रूच्यध्वे रूच्यन्ते रूच्येथे रूच्येते रोचेते ह्य. अरोचे अरोचावहि अरोचथाः अरोचेथाम् अरोचत अरोचेताम् अरोचामहि अरोचध्वम् अरोचन्त अरूच्ये अरूच्यथाः अरूच्यत अरूच्यावहि / अरूच्यामहि अरूच्येथाम् अरूच्यध्वम् अरूच्येताम् अरूच्यन्त वि. रोचेय रोचेथाः रोचेत रोचेवहि रोचेयाथाम् रोचेयाताम् रोचमहि रोचध्वम् रोचेरन् रूच्येय रूच्येथाः रूच्येत रूच्येवहि रूच्येयाथाम् रूच्येयाताम् रूच्यमहि रूच्येध्वम् रूच्येरन् रूच्यै रूच्यावहै आ. रोचै रोचस्व रोचताम् रोषावहै रोचेथाम् रोचेताम् रोचामहै रोचध्वम् रोचन्ताम् रुच्ये रूच्यस्व रूच्यताम् रूच्यामहै रूच्यध्वम् रूच्यन्ताम् श्व रोचिताहे रोचितास्वहे रोचितास्महे रोचितासे रोचितासाथे रोचिताध्वे रोचिता रोचितारौ रोचितारः रोचिताहे रोचितासे रोचिता रोचितास्वहे रोचितासाथे रोचितारौ रोचितास्महे रोचिताध्वे रोचितारः भवि रोचिष्ये मोदिष्यावहे रोचिष्यसे रोचिष्येथे रोचिष्यते रोचिष्येते रोचिष्यामहे रोचिष्यध्वे रोचिष्यन्ते रोचिष्ये रोचिष्यसे रोचिष्यते 111 III 1|| H lhi in lit in illal In III III III Iu lui III 11 IN WE रोचिष्यावहे रोचिष्येथे रोचिष्येते रोचिष्यामहे रोचिष्यध्वे रोचिष्यन्ते क्रि अरोचिष्ये अरोचिष्यावहि अरोचिष्यामहि अरोचिष्ये अरोचिष्यावहि अरोचिष्यामहि अरोचिष्यथाः अरोचिष्येथाम् अरोचिष्यध्वम् अरोचिष्यथाः अरोचिष्येथाम् अरोचिष्यध्वम् अरोचिष्यत अरोचिष्येताम् अरोचिष्यन्त / अरोचिष्यत अरोचिष्येताम् अरोचिष्यन्त परो रूरूचे रूरूचिवहे रूरूचिषे रूरूचाथे रूरूचे रूरूचाते रूरूचिमहे रूरूचिध्ये रूरूचिरे रूरूचे रूरूचिषे रूरूचे रूरूचिवहे रूरूचाथे रूरूचाते रूरूचिमहे रूरूचिध्वे रूरूचिरे अद्य अरूचत् अरूचताम् अरूचन अरोचिष्ट अरोचिषाताम् अरोचि अरोचिषि अरोचिष्वहि अरोचिष्महि अरोचिष्ठाः अरोचिषाथाम् / अरोचिध्वम् अरोचिष्ट अरोचिषाताम् अरोचिषत आशी रोचिषीय रोचिषीवहि रोचिषीमहि रोचिषीष्ठाः रोचिषीयास्थाम् रोचिषीध्वम् रोचिषीष्ट रोचिषीयास्ताम् रोचिषीरन् रोचिषीय रोचिषीवहि रोचिषीमहि रोचिषीष्ठाः रोचिषीयास्थाम् रोचिषीध्वम् रोचिषीष्ट रोचिषीयास्ताम् रोचिषीरन् 178
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy