SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ कर्मणि धातु. 50 व. वहामि वहसि वहति कर्तरि वह् - वहनकर, वहावः वहामः वहथः वहथ वहतः वहन्ति उह्ये उह्यसे उह्यते उह्यावहे उह्येथे उह्येते उह्यामहे उह्यध्वे उह्यन्ते अवहम् अहः अ 'त् अवहाव अवहतम् अवहताम् अवहाम अवहत अवहन् औटे औह्यावहि औह्यथाः औह्येथाम् औह्यत औह्येताम् औह्यामहि औह्यध्वम् औह्यचन्त वि . वहेयम् वहे: वहेव वहेतम् वहेम वहेत वहेयुः उह्येय उद्देवहि उह्येमहि उह्येथाः उह्येयाथाम् उह्यध्वम् उह्येत उह्येयाताम् उह्येरन् वहेत् वहेताम् वहानि वह वहाव वहतम् वहताम् वहाम वहत वहन्तु उदै उह्यावहै उह्यस्व उह्येथाम् उह्यताम् उह्येताम् उह्यामहै उह्यध्वम् उह्यन्ताम् वहतु श्व वोढास्मि वोढास्वः वोढास्मः वोढासि वोढास्थः वोढास्थ वोढा वोढारौ वोढारः वोढाहे वोढास्वहे वोढास्महे वोढासे वोढासाथे वोढाध्वे वोढा वोढारौ वोढारः भवि. वक्ष्यामि वक्ष्यसि वक्ष्याव: वक्ष्यथ: वक्ष्यतः वक्ष्यामः वक्ष्यथ वक्ष्यन्ति वक्ष्ये वक्ष्यावहे वक्ष्यसे वक्ष्येथे वक्ष्यते वक्ष्येते वक्ष्यामहे वक्ष्यध्वे वक्ष्यन्ते वक्ष्यति अवक्ष्यम अवक्ष्यः अवक्ष्यत् अवक्ष्याव अवक्ष्यतम अवक्ष्यताम् अवक्ष्याम अवक्ष्यत अवक्ष्यन् अवक्ष्ये अवक्ष्यावहि अवक्ष्यामहि अवक्ष्यथाः अवक्ष्येथाम् अवक्ष्यध्वम् अवक्ष्यत अवक्ष्येताम् अवक्ष्यन्त परो. उवाह/उवह ऊहिव उवहिथ/उवोढ ऊहथुः ऊवाह ऊहतुः ऊहिम ऊह ऊहे ऊहिवहे ऊहिषे ऊहाथे ऊहे ऊहाते ऊहिमहे हिवे ऊहिरे ऊहुः अद्य. अवाक्षम् अवाक्षीः अवाक्षीत अवाक्ष्व अवोढम् अवोढाम् अवाक्ष्म अवोढ अवाक्षुः अवक्षि अवक्ष्वहि अवक्ष्महि अवोढाः अवक्षाथाम् अवोढ्वम् /अवग्ड्ढ्व अवाहि अवक्षाताम् अवक्षत म आशीः उह्यासम् उह्याः उह्यास्व उह्यास्म वक्षीय वक्षीवहि वक्षीमहि उह्यास्तम् उह्यास्त वक्षीष्ठाः वक्षीयास्थाम् वक्षीध्वम् उह्यास्ताम् उह्यासुः / वक्षीष्ट वक्षीयास्ताम् वक्षीरन् 701 उह्यात्
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy