SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अनिट् कर्मणि धातु. 47 व. नयामि नयसि नयति कर्तरि नी - लइजq नयावः नयथः नयतः नयामः नयथ नयन्ति नीये नीयसे नीयते नीयावहे नीयेथे नीयेते नीयामहे नीयध्वे नीयन्ते ह्य. अनयम् अनयः अनयत् अनयाव अनयतम अनयताम् अनयाम अनयत अनयन् अनीये अनीयावहि अनीयथाः अनीयेथाम् अनीयत अनीयेताम् अनीयामहि अनीयध्वम् अनीयन्त वि. नयेयम् नये: नयेत् नयेव नयेतम् नयेताम् नयेम नयेत नयेयुः नीयेय नीयेवहि नीयेमहि नीयेथाः नीयेयाथाम् नीयेध्वम् नीयेत नीयेयाताम् नीयेरन् नीयै नीयावहै नीयामहै नीयस्व नीयेथाम् नीयध्वम् नीयताम् नीयेताम् नीयन्ताम् आ नयानि नय नयाव नयतम नयताम् नयाम नयत नयन्तु नयतु श्व नेतास्मि नेतासि नेता नेतास्वः नेतास्थः नेतारौ नेतास्मः तास्थ नेतारः नायिता नायितारौ नेता नेतारौ नायितारः 1 नेतारः 2 El a mills in ill fr <<TIL *TH III *DP DI III III lir kte Pro भवि नेष्यामि नेष्यसि नेष्यति नेष्यावः नेष्यथः नेष्यतः नेष्यामः / नेष्यथ नेष्यन्ति नायिष्यते नायिष्येते नेष्यते नेष्येते नायिष्यन्ते 1 नेष्यन्ते 2 क्रि अनेष्यम् अनेष्याव / अनेष्याम अनायिष्यत अनायिष्येताम् अनायिष्यन्त 1 अनेष्यः अनेष्यतम् अनेष्यत अनेष्यत अनेष्येताम् अनेष्यन्त 2 अनेष्यत् अनेष्यताम् अनेष्यन् परो निनाय/निनय निन्यिव निन्यित निन्ये निन्यिवहे निन्यिवहे निनयिथ/निनेथ निन्यथुः निन्य निन्यिषे निन्याथे निन्यिध्वे/दवे निनाय निन्यतुः निन्युः निन्ये निन्याते निन्यिरे . अद्य अनैषम् अनैष्व अनैष्म अनायि अनायिषाताम् अनायिषत 1 2 अनैषीः अनैष्टम् अनैष्ट अनायि अनेषाताम् अनेषत 2 अनैषीत् अष्टाम् अनैषुः आशी नीयासम् नीयास्व नीयास्म् / नायिषीय नायिषीयास्ताम् नायिषीरन् 1 नीयाः नीयास्तम् नीयास्त / नेषीष्ट नेषीयास्ताम् नेषीरन् 2 नीयात् नीयास्ताम् नीयासुः 167
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy