________________ कर्मणि धातु. 40 व. भाषे भाषसे भाषते कर्तरि / सेट् भाष् - बोलवू भाषावहे भाषामहे भाष्ये भाषध्वे भाष्यसे भाषेते भाषन्ते भाष्यते भाषेथे भाष्यावहे भाष्येथे भाष्येते भाष्यामहे भाष्यध्वे भाष्यन्ते ह्य. अभाषे अभाषावहि अभाषथाः अभाषेथाम् / अभाषत अभाषेताम् अभाषामहि अभाषध्वम् अभाषन्त अभाष्ये अभाष्यावहि अभाष्यथाः अभाष्येथाम् अभाष्यत अभाष्यामहि अभाष्यध्वम् अभाष्यन्त वि. भाषेय भाषेवहि भाषेथाः भाषेयाथाम् भाषेत भाषयाताम् भाषेमहि भाषेध्वम् भाषेरन् भाष्येय भाष्येवहि भाष्येमहि भाष्येथाः भाष्येयाथाम् भाष्यध्वम् भाष्येत भाष्येयाताम् भाष्येरन् आ. भाषै भाषावहै भाषस्व भाषेथाम् भाषताम् भाषेताम् भाषामहै भाषध्वम भाषन्ताम् भाष्यै भाष्यावहै भाष्यामहै भाष्यस्व भाष्येथाम् / भाष्यध्वम् भाष्यताम् भाष्येताम् भाष्यन्ताम् श्व भाषिताहे भाषितास्वहे भाषितास्महे भाषिताहे भाषितास्वहे भाषितास्महे भाषितासे भाषितासाथे भाषिताध्वे भाषितासे भाषितासाथे भाषिताध्वे भाषिता भाषितारौ भाषितारः भाषिता भाषितारौ भाषितारः / भवि भाषिष्ये भाषिष्यावहि भाषिष्यामहि भाषिष्ये भाषिष्यावहे भाषिष्यसे भाषिष्येथाम भाषिष्यध्वे भाषिष्यसे भाषिष्येथे भाषिष्यते भाषिष्येताम् भाषिष्यन्ते भाषिष्यते भाषिष्येते भाषिष्यामहे भाषिष्यध्वे भाषिष्यन्ते क्रि अभाषिष्ये अभाषिष्यावहि अभाषिष्यामहि अभाषिष्ये अभाषिष्यवहि अभाषिष्यामहि अभाषिष्याः अभाषिष्याथाम् अभाषिष्यध्वम् अभाषिष्यथाः अभाषिष्येथाम् अभाषिष्यध्वम् अभाषिष्यत् अभाषिष्येताम् अभाषिष्यन्त / अभाषिष्यत अभाषिष्येताम् अभाषिष्यन्त परो बभाषे बभाषिवहे बभाषिषे बभाषाथे बभाषे भाषाते बभाषिमहे बभाषिध्वे बभाषिरे बभाषे बभाषिवहे बभाषिषे बभाषाथे बभाषे बभाषाते बभाषिमहे बभाषिध्वे बभाषिरे अद्य अभाषिषि अभाषिष्वहि अभाषिष्महि / अभाषिषि अभाषिष्वहि अभाषिष्महि 2 अभाषिष्ठाः अभाषिषाथाम् अभाषिड्ढ़वम् अभाषिष्ठाः अभाषिषाथाम् अभाषिड्ढ्वम् अभाषिष्ट अभाषिषाताम् अभाषिषत अभाषि अभाषिषाताम् अभाषिषत आशी भाषिषीय भाषिषीवहि भाषिषीमहि भाषिषीय भाषिषीवहि भाषिषीमहि भाषिषीष्ठाः भाषिषीयास्थाम भाषिषीध्वम भाषिषीष्ठाः भाषिषीयास्थाम भाषिषीध्वम भाषिषीष्ट भाषिषीयास्ताम् भाषिषीरन् भाषिषीष्ट भाषिषीयास्ताम् भाषिषीरन्