SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ कर्मणि कर्तरि धातु. 36 वृध् - वध, व. वर्धे वर्धावहे वर्धसे वर्धथे। वर्धते वर्धेते वर्धामहे वर्धध्वे वर्धन्ते वृध्यामहे वृध्ये वृध्यसे वृध्यते वृध्यावहे वृध्येथे वृध्येते वृध्यध्वे वृध्यन्ते ह्य. अवर्षे अरथाः अवधत अवर्धावहि अवधैथाम् अवर्धेताम् अवर्धामहि अवर्धध्वम् अवर्धन्त अवृध्यामहि अवृध्यध्वम् अवृध्यन्त अवृध्ये अवृध्यावहि अवृध्यथाः अवृध्येथाम् अवृध्यत अवृध्येताम् वृध्येय वृध्येवहि वृध्येयाथाम् वृध्येत वृध्येयाताम् वर्धेय वृध्येमहि वृध्येथाः वृध्येध्वम् h 111 112 111 111 वर्धेवहि वर्धेमहि वर्धेथाः वर्धयाथाम् वर्धध्वम् वर्धेत वयाताम् वधैरन् आ. वर्धे वर्धावहै वर्धामहै वर्धस्व वर्धथाम् वर्धध्वम् वर्धताम् वर्धेताम् वर्धन्ताम् श्व वर्धिताहे वर्धितास्वहे वर्धितास्महे वर्धितासे वर्धितासाथे वर्धिताध्वे वर्धिता वर्धितारौ वर्धितारः वृध्येरन् वृध्यै वृध्यावहै वृध्यस्व वृध्येथाम् वृध्यताम् वृध्येताम् वर्धिताहे वर्धितास्वहे वर्धितासे वर्धितासाथे वर्धिता वर्धितारौ वृध्यामहै वृध्यध्वम् वृध्यताम् वर्धितास्महे वर्धिताध्वे वर्धितारः भवि वर्धिष्ये वर्धिष्येते वय॑ति वय॑त वर्धिष्यन्ते 1 वर्धिष्ये वर्धिष्यावहे वय॑न्ति 2 वृर्धिष्यसे वृर्धिष्येथे वृर्धिष्यते वृर्धिष्येते वृर्धिष्यामहे वृर्धिष्यध्वे वृर्धिष्यन्ते क्रि अवर्धिष्यत अवर्धिष्येताम् अवर्धिष्यन्त 1 अवृर्धिष्ये अवृर्धियवहि अवृर्धिष्यामहि अवय॑त् अवय॑ताम् अवय॑न् 2 अवृर्धिष्यथाः अवृर्धिष्येथाम् अवृर्धिष्यध्वम् अवृर्धिष्यत अवृर्धिष्येताम् अवृर्धिष्यन्त ववृधे ववृधिषे ववृधे ववृधिवहे ववृधाथे ववृधाते ववृधिवहे ववृधिध्वे ववृधिरे परो ववृधे ववृधिवहे ववृधिमहे ववृधिषे ववृधार्थ ववृधिध्वे ववृधे ववृधाते ववृधिरे अद्य १अवर्धिष्ट अवर्धिषाताम् अवर्धिषत 1 5 अवृधत् अवृधताम् अवृधन् 2 अवृधिषि अवृधिष्वहि अवृधिष्महि अवृधिष्ठाः अवृधिषाथाम् अवृधिड्वम् अवर्धि अवृधिषाताम् अवृधिषत वर्धिषीय वर्धिष्वहि वर्धिष्महि वर्धिषीष्ठाः वर्धिषीयास्थाम् वर्धिषीध्वम् वर्धिषीष्ट वर्धिषीयास्ताम् वर्धिषीरन् आशी वर्धिषीय वर्धिषीवहि वर्धिषीमहि वर्धिषीष्ठाः वर्धिषीयास्थाम् वर्धिषीध्वम् वर्धिषीष्ट वर्धिषीयास्ताम् वर्धिषीरन् 56
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy