SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ कर्मणि कर्तरि अनिट् धातु. 30 गम् (गच्छ्) -ज, व. गच्छामि गच्छावः गच्छामः गम्ये गच्छसि गच्छथः गच्छथ गम्यसे गच्छति गच्छतः गच्छन्ति गम्यते गम्यावहे गम्येथे गम्येते गम्यामहे गम्यध्वे गम्यन्ते ह्य. अगच्छम् अगच्छ: अगच्छत् अगच्छाव अगच्छाम अगच्छतम् अगच्छत अगच्छताम् अगच्छन् अगम्ये अगम्यावहि अगम्यथाः अगम्येथाम् / अगम्यत अगम्येताम् अगम्यामहि अगम्यध्वम् अगम्यन्त गम्येमहि वि. गच्छेयम् गच्छे: गच्छेत् गच्छेव गच्छेतम् गच्छेताम् गच्छेम। गच्छेत गच्छेयुः गम्येय गम्येथाः गम्येत गम्येवहि गम्येयाथाम् गम्येयाताम् गम्येध्वम् गम्येरन् आ. गच्छानि गच्छ गच्छाव गच्छाम गच्छतम् गच्छत गच्छताम् गच्छन्तु गम्यै गम्यस्व गम्यताम् गम्यावहै गम्येथाम् गम्येताम् गम्यामहै गम्यध्वम् गम्यन्ताम् गच्छतु श्व गन्तास्मि गन्तास्वः। गन्तास्मः गन्तासि गन्तास्थः गन्तास्थ गन्ता गन्तारौ गन्तार: गन्ताहे गन्तासे गन्ता गन्तास्वहे गन्तासाथे गन्तारौ गन्तास्महे गन्ताध्वे गन्तारः भवि गमिष्यामि गमिष्याव: गमिष्यामः / गस्ये गमिष्यः गमिष्यथः / गमिष्यथ / गंस्यसे गमिष्यति गमिष्यतः गमिष्यन्ति गंस्यते गंस्यावहे गंस्येथे गंस्येते गंस्यामहे गंस्यध्वे गंस्यन्ते क्रि अगमिष्यम् अगमिष्याव अगमिष्याम अगस्ये अगस्यावहि अगमिष्यः अगमिष्यतम् अगमिष्यत अगस्यथाः अगस्येथाम् अगमिष्यत् अगमिष्यताम् अगमिष्यन् अगस्यत अगस्येताम् अगस्यामहि अगस्यध्वम् अगस्यन्त परो जगाम/जगम जग्मिव जगमिथ जग्मथुः जगाम जग्मिम जग्म जग्मुः जग्मे जग्मिषे जग्मे जग्मिवहे जग्माथे जग्माते जग्मिमहे जग्मिध्वे जग्मिरे जग्मतुः अद्य अगमम् 5 अगमः अगमत् अगमाव अगमतम अगमताम् अगमाम अगमत अगमन् अगसाताम् अगसाताम् अगंसत 1 अगसत 2 गसीष्ट गसीयास्ताम् गसीरन् 2 गम्याः गम्यात् गम्यास्तम् गम्यास्त गम्यास्ताम् गम्यासुः 50
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy