SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ कर्मणि कर्तरि धातु. 26 भू -थ व. भवामि भवावः भवसि भवथः भवति भवतः भवामः भवथ भवन्ति भूयामहे भूयध्वे भूयेते भूयन्ते भूयावहे भूयसे भूयेथे भूयते अभूये अभूयावहि अभूयथाः अभूयेथाम् अभूयत अभूयेताम् ह्य. अभवम् अभवः अभवाव अभवतम् अभवाम अभवत अभवन् अभूयामहि अभूयध्वम् अभूयन्त अभवत् __ अभवताम् भवेम वि. भवेयम् भवे: भवेत् भवेव भवेतम् भवेताम् भवेत भूयेय भूयेथाः भूयेत भूयेवहि भूयेयाथाम् भूयेयाताम् भूयेमहि भूयेध्वम् भूयेरन् भवेयुः भवाव आ. भवानि भव भवतु भवतम् भवाम भवत भवन्तु भयै भूयस्व भूयताम् भूयावहै भूयेथाम् भूयेताम् भवताम् भूयामहै भूयध्वम् भूयन्ताम् भवितास्महे भविताध्वे भवितार: श्व भवितास्मि भवितास्वः / / भवितास्मः भवितासि भवितास्थः भवितास्थ भविता भवितारौ भवितार: भविताहे भवितास्वहे भवितासे भवितासाथे भविता भवितारौ भवि भविष्यामि भविष्यावः भविष्यसि भविष्यथ: भविष्यति भविष्यतः भविष्यामः भविष्यते भविष्येते भविष्यथ भाविष्यते भाविष्येते भविष्यन्ति भविष्यन्ते 1 भाविष्यन्ते 2 क्रि अभविष्यम् अभविष्याव अभविष्याम अभविष्यत अभविष्येताम् अभविष्यः अभविष्यतम् अभविष्यत / अभाविष्यत अभाविष्येताम् अभविष्यत् अभविष्यताम् अभविष्यन् अभविष्यन्त 1 अभाविष्यन्त 2 बभूवे परो बभूव बभूविथ बभूव बभूविव बभूवथुः बभूविम बभूव बभूवुः बभूविवहे बभूवाथे बभूवाते बभूविमहे बभूविध्वे बभूविषे बभूवतुः बभूवे बभूविरे अद्य अभूवम् अभूम अभूव अभूतम् अभूताम् अभावि अभावि अभविषाताम् अभाविषाताम् अभविषत 1 अभाविषत 2 अभूत् अभूत अभूवन् आशी भूयासम् भूयास्व भूयास्म भूयाः भूयास्तम् भूयास्त भविषीष्ट भविषीयास्ताम् भाविषीरन 1 भूयात् भूयास्ताम् भूयासुःभाविषीष्ट भाविषीयास्ताम् भाविषीरन् 2 # | 46
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy