SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ कर्मणि कर्तरि धातु. 10 अट् - रखड व. अटामि अटावः अटसि अटथः अटति अटतः अटामः अटथ अटन्ति अट्ये अट्यसे अट्यते अट्यावहे अट्येथे अट्येते अट्यामहे अट्यध्वे अट्यन्ते आटाव आटतम आटताम् आटाम आटत आटन् आट्ये आट्यावहि आट्यथाः आट्येथाम् आट्यत आट्येताम् आट्यामहि आट्यध्वम् आट्यन्त ह्य. आटम् आट: आटत् वि. अटेयम् अटे: अटेत् अटेम अटेव अटेतम् अटेताम् अटेत अटेयुः अट्येय अट्येवहि अट्येथाः अट्येयाथाम् अट्येत अट्येयाताम् अट्येमहि अट्यध्वम् अट्येरन् आ. अटानि अट अटतु अटाव अटतम् अटताम् अटाम अटत अटन्तु अट्यै अट्यावहै अट्यस्व अट्येथाम् अट्यताम् अट्येताम् अट्यामहै अट्यध्वम् अट्यन्ताम श्व अटितास्मि अटितास्वः अटितास्मः अटितासि अटितास्थः अटितास्थ अटिता अटितारौ अटितारः अटिताहे अटितास्वहे अटितासे अटितासाथे अटिता अटितारौ अटितास्महे अटिताध्ये अटितारः भवि अटिष्यामि अटिष्यावः / अटिष्यामः / अटिष्ये अटिष्यावहे अटिष्यसि अटिष्यथः अटिष्यथ / अटिष्यसे अटिष्येथे अटिष्यति अटिष्यतः अटिष्यन्ति / अटिष्यते अटिष्येते अटिष्यामहे अटिष्यध्वे अटिष्यन्ते क्रि आटिष्यम आटिष्याव आटिष्याम आटिष्ये आटिष्यावहि आटिष्यः आटिष्यतम् आटिष्यत आटिष्यथाः आटिष्येथाम् / आटिष्यत् आटिष्यताम् आटिष्यन् आटिष्यत आटिष्येताम् / आटिष्यामहि आटिष्यध्वम् आटिष्यन्त आटिम परो आट आटिथ आट आटिव आटथुः आटतुः आट आटे आटिषे आटे आटिवहे आटाथे आटाते आटिमहे आटिवे आटिरे आटुः अद्य आटिषम् आटिष्व आटिष्म | आटिषि आटिष्वहि आटिष्महि 1 आटी आटिष्टम् आटिष्ट आटिष्ठाः आटिषाथाम् / आटिध्वम् __ आटीत् आटिष्टाम् आटिषुः आटि आटिषाताम् अटिषत आशी अट्यासम् अट्यास्व अट्यास्म अटिषीय अटिषीवहि अटिषीमहि अट्याः अट्यास्तम् / अट्यास्त अटिषीष्ठाः अटिषीयास्थाम् अटिषीध्वम् अट्यात् अट्यास्ताम् अट्यासुः / अटिषीष्ट अटिषीयास्ताम् अटिषीरन्
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy