________________ कर्मणि धातु. 7 व. भणामि भणसि भणति कर्तरि भण् - भण/कहे भणावः भणामः भणथः भणथ भणतः भणन्ति भण्ये भण्यसे भण्यते भण्यावहे भण्येथे भण्येते भण्यामहे भण्यध्वे भण्यन्ते अभणम् अभणः अभणाव अभणतम् अभणताम् अभणाम अभणत - अभणन् अभण्ये अभण्यावहि अभण्यामहि अभण्यथाः अभण्येथाम् अभण्यध्वम् अभण्यत अभण्येताम् / अभण्यन्त अभणत् वि. भणेयम् भणे: भणेत् भणेव भणेतम् भणेम भणेत भणेयुः भण्येय भण्येथाः भण्येत भण्येवहि भण्येयाथाम् भण्येयाताम् भण्येमहि भण्यध्वम् भण्येरन् भणेताम् भणाव आ. भणानि भण भणतु भणतम् भणताम् भणाम भणत भणन्त भण्यस्व भण्यताम भण्यावहै भण्येथाम् भण्येताम् भण्यामहै भण्यध्वम भण्यन्ताम् श्व भणितास्मि भणितास्वः भणितास्मः भणिताहे भणितासि भणितास्थः भणितास्थ भणितासे भणिता भणितारौ भणितारः भणिता भणितास्वहे भणितासाथे भणितारौ e eft if it ili tu rit Ill tit fit iit, भणितास्महे भणिताचे भणितारः भवि भणिष्यामि भणिष्याव: भणिष्यामः भणिष्ये। भणिष्यावहे भणिष्यसि भणिष्यथः भणिष्यथ भणिष्यसे / भणिष्येथे भणिष्यति भणिष्यतः भणिष्यन्ति भणिष्यते / भणिष्येते भणिष्यामहे भणिष्यध्वे भणिष्यन्ते क्रि अभणिष्यम् अभणिष्याव अभणिष्याम अमणिष्ये अभणिष्यावहि अभणिष्यामहि अभणिष्यः अभणिष्यतम् अभणिष्यत अभणिष्यथाः अभणिष्येथाम् अभणिष्यध्वम् अभणिष्यत् अभणिष्यताम अभणिष्यन् अभणिष्यत अभणिष्येताम् अभणिष्यन्त परो बभाण/बभण बभणिव बभणिथ बभणथुः बभाण बभणतुः बभणिम / बभणे बभणबभणिषे बभणुः बभणे बभणिवहे बभणाथे बभणाते बभणिमहे बभणिध्वे बभणिरे अद्य अभणीत् अभणिष्टाम् अभणिषुः 1 अभणिषि 1 अभाणीत् अभाणिष्टाम् अभाणिषुः 2 अभणिष्ठाः अमाणि अभणिष्वहि अभणिष्महि अभणिषाथाम् अभणिध्वम् अभणिषाताम् अभणिषत आशी भण्यासम् भण्यास्व भण्यास्म भणिषीवहि भणिषीमहि भण्याः भण्यास्तम् भण्यास्त भणिषीष्ठाः भणिषीयास्थाम् भणिषीध्वम् भण्यात् भण्यास्ताम् भण्यासुः भणिषीष्ट भणिषीयास्ताम् भणिषीरन् 27