SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ कर्मणि कर्तरि अनिट् धातु. 1 नम् - नमवं, नमस्कार करवो। व. नमामि नमावः नमामः नम्ये नमसि नमथः नमथ नम्यसे नमत: नमन्ति नम्यते नम्यावहे नम्येथे नम्येते नम्यामहे नम्यध्वे नम्यन्ते नमति ह्य. अनमम् अनमः अनमत् अनमाव अनमाम अनमतम अनमत अनमताम् अनमन् अनम्ये अनम्यावहि अनम्यामहि अनम्यथाः अनम्येथाम् अनम्यध्वम् अनम्यत अनम्येताम् अनम्यन्त नमेयम् नमः नमेत् नमेव नमेतम् नमेताम् नमेम नमेत नमेयुः नम्येय नम्येवहि नम्येमहि नम्येथाः नम्येयाथाम् नम्येध्वम् नम्येत नम्येयाताम् नम्येरन् आ. नमानि नम नमाव नमतम नमताम् नमाम नमत नमन्तु नम्यै नम्यावहै नम्यस्व नम्येथाम् नम्यताम् नम्येताम् नम्यामहै नम्यध्वम् नम्यन्ताम नमतु श्व नन्तास्मि नन्तास्वः नन्तास्मः नन्तासि नन्तास्थः नन्तास्थ नन्ता नन्तारौ नन्तारः नन्ताहे नन्तासे नन्ता नन्तास्वहे नन्तास्महे नन्तासाथे नन्ताध्वे नन्तारौ दन्तारः नस्यामि नस्यावः नस्यामः नंस्यसि नंस्यथः नंस्यथ नंस्यति नंस्यतः नंस्यन्ति नंस्ये नंस्यसे नस्यते नस्यावहे नंस्येथे नंस्येते नस्यामहे नंस्यध्वे नस्यन्ते नेमिवहे अनस्यम् अनस्याव अनस्याम अनंस्ये अनस्यावहि अनस्यामहि अनंस्यः अनस्यतम् अनस्यत / अनंस्यथाः अनंस्येथाम् अनंस्यध्वम् अनस्यत् अनस्यताम् अनस्यन् / अनस्यत अनंस्येताम् अनस्यन्त परो ननाम/ननमनेमिव नेमिम नेमे नेमिमहे नेमिथ/ननन्य नेमथुः नेम नेमिषे नेमाथे नेमिध्वे ननाम नेमतुः नेमुः नेमे नेमाते नेमिरे अद्य अनंसिषम् अनंसिष्व अनंसिष्म अनंसि अनंस्वहि अनंस्महि 4 अनंसी: अनंसिष्टम् अनंसिष्ट अनंस्थाः अनसाथाम् अनन्ध्वम् अनंसीत् अनंसिष्टाम् अनंसिषुः अनामि अनंसाताम् अनंसत आशी नम्यासम् नम्यास्व नम्यास्म नंसीय नंसीवहि नसीमहि नम्याः नम्यास्तम् नम्यास्त नंसीष्ठाः नंसीयास्थाम् नंसीध्वम् नम्यात नम्यास्ताम् नम्यासुः नंसीष्ट नंसीयास्ताम् नसीरन् 21
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy