SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ सेट कर्मणि धातु. 151 व. नन्दामि क्रन्दसि क्रन्दति कर्तरि क्रन्द् - चोकार करवो / क्रन्दावः क्रन्दामः क्रन्दथः क्रन्दथ क्रन्दतः क्रन्दन्ति क्रन्द्ये क्रन्द्यसे क्रन्द्यते क्रन्द्यावहे. क्रन्द्येथे क्रन्द्येते क्रन्द्यामहे क्रन्द्यध्वे क्रन्द्यन्ते ह्य. अक्रन्दम् अक्रन्दः अक्रन्दत् अक्रन्दाव अक्रन्दतम् अक्रन्दताम् अक्रन्दाम अक्रन्दत अक्रन्दन अक्रन्चे अक्रन्द्यथाः अक्रन्द्यत अक्रन्द्यावहि अक्रन्येथाम् अक्रन्द्येताम् अक्रन्द्यामहि अक्रन्द्यध्वम् अक्रन्द्यन्त वि. क्रन्देयम् क्रन्देव क्रन्देतम् क्रन्देताम् क्रन्देम क्रन्देत क्रन्देयुः क्रन्द्येय क्रन्येथाः क्रन्द्येत क्रन्चेवहि क्रन्द्येयाथाम् क्रन्द्येयाताम् क्रन्द्यमहि क्रन्द्यध्वम् क्रन्चेरन् क्रन्देत् आ. क्रन्दानि क्रन्द क्रन्दतु क्रन्दाव क्रन्दतम क्रन्दताम् क्रन्दाम क्रन्दत क्रन्दन्तु क्रन्द्यै क्रन्द्यस्व क्रन्द्यताम् क्रन्द्यावहै क्रन्येथाम् क्रन्द्येताम् क्रन्द्यामहै क्रन्द्यध्वम् क्रन्द्यन्ताम् श्व. क्रन्दितास्मि क्रन्दितास्वः क्रन्दितास्म: क्रन्दितासि क्रन्दितास्थः क्रन्दितास्थ क्रन्दिता क्रन्दितारौ क्रन्दितारः tittli li ti ti ti ti tirilt क्रन्दिताहे क्रन्दितासे क्रन्दिता क्रन्दितास्वहे क्रन्दितासाथे क्रन्दितारौ क्रन्दितास्महे क्रन्दिताध्ये क्रन्दितारः भवि. क्रन्दिष्यामि क्रन्दिष्यावः क्रन्दिष्यामः क्रन्दिष्यसि क्रन्दिष्यथः / क्रन्दिष्यथ क्रन्दिष्यति क्रन्दिष्यतः क्रन्दिष्यन्ति क्रन्दिष्ये क्रन्दिष्यावहे। क्रन्दिष्यामहे क्रन्दिष्यसे क्रन्दिष्येथे क्रन्दिष्यध्वे क्रन्दिष्यते क्रन्दिष्येते क्रन्दिष्यन्ते क्रि. अक्रन्दिष्यम् अक्रन्दिष्याव अक्रन्दिष्याम अक्रन्दिष्यः अक्रन्दिष्यतम् अक्रन्दिष्यत अक्रन्दिष्यत् अक्रन्दिष्यताम् अक्रन्दिष्यन्त अक्रन्दिष्ये अक्रन्दिष्यावहि अक्रन्दिष्यामहि अक्रन्दिष्यथाः अक्रन्दिष्येथाम् अक्रन्दिष्यध्वम् अक्रन्दिष्यत अक्रन्दिष्येताम् अक्रन्दिष्यन्त परो. चक्रन्द चक्रन्दिथ चक्रन्द चक्रन्दिव चक्रन्दथुः चक्रन्दतुः चक्रन्दिम चक्रन्द चक्रन्दुः चक्रन्दे चक्रन्दिषे चक्रन्दे चक्रन्दिवहे चक्रन्दाथे चक्रन्दाते चक्रन्दिमहे चक्रन्दिध्ये चक्रन्दिरे अद्य. अक्रन्दिषम् अक्रन्दिष्व अक्रन्दिष्म 1 अक्रन्दीः अक्रन्दिष्टम् अक्रन्दिष्ट अक्रन्दीत् अक्रन्दिष्टाम् अक्रन्दिषुः अक्रन्दिषि अक्रन्दिष्वहि अक्रन्दिष्महि अक्रन्दिष्ठाः अक्रन्दिषाथाम् अक्रन्दिध्वम् अक्रन्दि अक्रन्दिषाताम् अक्रन्दिषत आशी:क्रन्द्यासम् क्रन्द्यास्व क्रन्द्यास्म क्रन्दिषीय क्रन्दिषीवहि क्रन्दिषीमहि क्रन्द्याः क्रन्द्यास्तम् क्रन्द्यास्त क्रन्दिषीष्ठाः क्रन्दिषीयास्थाम् क्रन्दिषीध्वम् क्रन्द्यात् क्रन्द्यास्ताम् क्रन्द्यासुः / क्रन्दिषीष्ट क्रन्दिषीयास्ताम् क्रन्दिषीरन् 171 .
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy