SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ कर्तरि कर्मणि धातु. 144 पु - स्मित करवु/थोडु हसवू व. प्रवे प्रवावहे प्रवामहे / / प्रवसे प्रवेथे प्रवध्वे प्रवते प्रवेते प्रवन्ते प्रूयावहे ये प्रयसे प्रूयते प्रूयामहे पूयध्वे प्रूयन्ते __ अप्रूयावहि अप्रवथाः अप्रवेथाम् अप्रवत अप्रवेताम् अप्रवामहि अप्रवध्वम् अप्रवन्त अप्रूयामहि अप्रूयध्वम् अप्रूयन्त प्रवेमहि वि. प्रवेय प्रवेथाः प्रवेत प्रवेवहि प्रवेयाथाम् प्रवेयाताम् अप्रूयथाः अप्रूयेथाम् अप्रूयत अप्रूयेताम् प्रूयेय येवहि पूयेथाः प्र॒येयाथाम् येत येयाताम् प्रवेध्वम् प्रवेरन् प्रूयेमहि प्रूयेध्वम् येरन् प्रूयामहै ए॒यध्वम् प्रूयन्ताम् प्रवावहै आ. प्रवै प्रवस्व प्रवताम् प्रवामहै प्रवध्वम् प्रवन्ताम् प्रूयै यस्व प्रूयताम् प्रूयावहै येथाम् येताम् प्रवेताम् 'श्व. प्रोताहे प्रोतास्वहे / प्रोतास्महे प्रोतासे प्रोतासाथे प्रोताध्वे प्रोता प्रोतारौ प्रोतारः प्रोतारः 1 प्रावितार: 2 प्राविता प्रावितारौ भवि. प्रोष्ये प्रोष्यावहे प्रोष्यसे प्रोष्येथे प्रोष्यते प्रोष्येते प्रोष्यामहे प्रोष्यध्वे प्रोष्यन्ते प्रोष्यते प्रोष्येते / प्राविष्यते प्राविष्येते प्राविष्यन्ते 1 प्राविष्यन्ते 2 क्रि. अप्रोष्ये अप्रोष्यावहि अप्रोष्यामहि अप्रोष्यत अप्रोष्येताम् अप्रोष्यन्त 1 अप्रोष्यथाः अप्रोष्येथाम् अप्रोष्यध्वम् / अप्राविष्यत अप्राविष्येताम् अप्राविष्यन्त 2 अप्रोष्यत अप्रोष्येताम् अप्रोष्यन्त पुपुवे पुघुविवहे पुप्रविषे पास पुगुवाथे पुप्रविमहे पुषुविध्वे पुप्रविरे पुपुवे पुगुवाते परो. पुावे. पुप्रविवहे पुप्रविमहे पुप्रविथे पुप्रवाथे पुप्रविध्वे पुपुवे पुवाते पुणुविरे अद्य. अप्रोषि अप्रोष्वहि अप्रोष्महि 2 अप्रोष्ठाः अप्रोषाथाम् अप्रोवम् अप्रोष्ट अप्रोषाताम् अप्रोषत अप्रावि अप्रवि अप्रोषाताम् अप्रोषत 1 अप्राविषाताम् अप्रविषत 2 आशीः प्रोषीय प्रोषीवहि प्रोषीमहि / प्राविषीय प्राविषीवहि प्राविषीमहि प्रोषीष्ठाः प्रोषीयास्थाम् प्रोषीढ्वम् / प्राविषीष्ठाः प्राविषीयास्थाम् प्राविषीदवम् प्रोषीष्ट प्रोषीयास्ताम् प्रोषीरन् प्राविषीष्ट प्राविषीयास्ताम् प्राविषीरन् 164
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy