SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ / सेट् / कर्मणि कर्तरि धातु. 136 व्रज - जर्बु व. व्रजामि व्रजावः व्रजसि व्रजथः व्रजति व्रजतः व्रज्ये व्रजामः व्रजथ व्रजन्ति व्रज्यसे व्रज्यते व्रज्यावहे व्रज्येथे व्रज्येते व्रज्यामहे व्रज्यध्वे व्रज्यन्ते ध्य. अव्रजम् अव्रजः अव्रजत् अवजाव अव्रजतम् अव्रजताम् अवजाम अव्रजत अव्रजन् अव्रज्ये अव्रज्यथाः अव्रज्यत अव्रज्यावहि अव्रज्येथाम् अव्रज्येताम् अव्रज्यामहि अव्रज्यध्वम् अव्रज्यन्त वि. व्रजेयम् व्रजेः व्रजेत् व्रजेव व्रजेतम् व्रजेताम् व्रजेम व्रजेत व्रजेयुः व्रज्येय व्रज्येथाः व्रज्येत व्रज्येवहि व्रज्येयाथाम् व्रज्येयाताम् व्रज्येमहि व्रज्येध्वम् व्रज्येरन् व्रज्यै आ. व्रजानि व्रज व्रजतु व्रजाव व्रजतम् व्रजताम् व्रजाम व्रजत व्रजन्तु व्रज्यस्व व्रज्यताम् व्रज्यावहै व्रज्येथाम् व्रज्येताम् व्रज्यामहै व्रज्यध्वम् व्रज्यन्ताम् श्व. वजितास्मि व्रजितास्वः वजितास्मः व्रजितासि वजितास्थः व्रजितास्थ व्रजिता व्रजितारौ वजितारः व्रजिताहे व्रजितासे व्रजिता व्रजितास्वहे व्रजितास्महे वजितासाथे व्रजिताध्ये व्रजितारौ व्रजितारः भवि. व्रजिष्यामि व्रजिष्यसि व्रजिष्यति व्रजिष्याव: व्रजिष्यामः व्रजिष्यथः व्रजिष्स्यथ व्रजिष्यतः व्रजिष्यन्ति व्रजिष्ये व्रजिष्यावहे व्रजिष्यसे व्रजिष्येथे व्रजिष्यते व्रजिष्येते व्रजिष्यामहे व्रजिष्यध्वे व्रजिष्यन्ते क्रि. अव्रजिष्यम् अव्रजिष्यः अव्रजिष्यत् अवजिष्याव अव्रजिष्याम: अव्रजिष्यतम् अव्रजिष्यत अव्रजिष्यताम् अव्रजिष्यन्त अवजिष्ये अव्रजिष्यावहि अवजिष्यामहि अव्रजिष्यथाः अव्रजिष्येथाम् अवजिष्यध्वम् अवजिष्यत अवजिष्येताम् अवजिष्यन्त परो. वव्राज/वव्रज वव्रजिव वव्रजिय वव्रजथः वव्राज वव्रजतुः वव्रजिम वव्रज वव्रजुः वव्रजे वव्रजिषे वव्रजे वव्रजिवहे वव्रजाथे वव्रजाते वव्रजिमहे वव्रजिध्वे वव्रजिरे अद्य. अव्राजिषम् 1 अवाजी: अव्राजीत् अव्राजिष्व अव्राजिष्म अव्राजिष्टम अवाजिष्ट अव्राजिष्टाम् अव्राजिषुः अवजिषि अवजिष्वहि अव्रजिष्महि अवजिष्ठाः अव्रजिषाथाम् अवजिध्वम् अव्राजि अव्रजिषाताम् अव्रजिषत आशी: व्रज्यासम् व्रज्याः व्रज्यात व्रज्यास्व व्रज्यास्म व्रजिषीय वजिषीवहि व्रजिषीमहि व्रजयास्तम् व्रज्यास्त व्रजिषीष्ठाः व्रजिषीयास्थाम् व्रजिषीध्वम् व्रज्यास्ताम् व्रज्यासुः / व्रजिषीष्ट व्रजिषीयास्ताम् व्रजिषीरन् |159
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy