SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ कर्मणि कर्तरि धातु. 134 धृ - धारण कर, व. धरामि धराव: धरामः धरसि धरथः धरथ धरति धरतः धरन्ति ध्रिये धियसे धियते धियावहे धियेथे घियेते धियामहे धियध्वे घियन्ते ह्य. अधरम् अधरः अधरत् अधराव अधरतम् अधरताम् अधराम अधरत अध्रिये अध्रियावहि अध्रियथाः अध्रियेथाम् अधियत अध्रियेताम् अध्रियामहि अध्रियध्वम् अध्रियन्त अधरन् वि. धरेयम् धरेम धियेवहि धरेव धरेतम् धरेताम् धरेत धरेः धरेत् ध्रियेय ध्रियेथाः ध्रियेत धियेमहि ध्रियेयाथाम् धियेध्वम् धरेयुः धियावहै धरानि धर धरतु धराव धरतम धरताम् ध्रियै ध्रियावहै ध्रियस्व धियेथाम् / ध्रियताम् ध्रियेताम् ध्रियध्वम् धियन्ताम् धराम धरत धरन्तु धर्तास्मः धर्तास्थ धर्तारः श्व. धर्तास्मि धर्तास्वः धर्तासि धर्तास्थः धर्ता धर्तारौ धर्ताह धर्तासे धर्ता धर्तास्वहे धर्तासाथे धर्तारौ धर्तास्महे धर्तावे धर्तारः भवि. धरिष्यामि धरिष्यसि धरिष्यति धरिष्यावः / / धरिष्यामः धरिष्ये धरिष्यथः धरिष्यथ धरिष्यसे धरिष्यतः धरिष्यन्ति / धरिष्यते धरिष्यावहे धरिष्येथे धरिष्येते धरिष्यामहै धरिष्यध्वे धरिष्यन्ते क्रि. अधरिष्यम् अधरिष्याव अधिरिष्याम अधरिष्यत अधरिष्येताम् अधरिष्यन्त। अधरिष्यः अधरिस्यतम् अधरिस्यत अधारिष्यत अधारिष्येताम् अधारिष्यन्त2 अधरिष्यत् अधरिष्यताम् अधरिष्यन् दधृवहे परो. दधार/दधर दधृव दधर्थ दध्रथुः दधार दध्रतुः दधृम दध्रः दधे दधृषे दधे दधृमहे दधुढ़वे दधिरे दध्राते अद्य. अधार्सम अधार्व अधार्म 2 अधासीः अधास्तम् अधास्त अधार्सीत् अधार्ताम् अधासुः अधारि अधारि अधृषाताम् अधृषत 1 अधारिषाताम् अधारिषत 2 आशीः ध्रियासम् ध्रियास्व ध्रियास्म धृषीय धृषीवहि धृषीमहि ध्रियाः ध्रियास्तम् ध्रियास्त धृषीष्ठाः धृषीयास्थाम् धृषीवम् ध्रियात् ध्रियास्ताम् ध्रियासुः धृषीष्ट धृषीयास्ताम् धृषीरन् 14
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy