SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ कर्मणि धातु. 116 व. धमामि धमसि धमति कर्तरि | अनिट् | मा (धम्) - तपाव, धम धमाव: धमामः माये धमथः धमथ मायसे धमतः धमन्ति मायते मायावहे मायेथे भायेते मामहे ध्नायध्वे ध्मायन्ते ध्य. अधमम् अधमः अधमत् अधमाव अधमतम् अधमताम् Foot like अधमाम अधमत अधमन् अध्माये अध्मायावहि अमायामहि अध्मायथाः अध्मायध्वम् अध्मायत अध्मायेताम् अध्मायन्त वि. धमेयम् . धमेः धमेव धमेतम् धमेम धमेत धमेयुः मायेय मायेवहि मायेमहि मायेथाः मायेयाथाम् मायेध्वम् मायेत मायेयाताम् मायेरन् धमेत् धमेताम् आ. धमानि धम धमतु धमाव धमतम् धमताम् धमाम धमत धमन्तु ध्मायै मायावहै मायस्व मायेथाम् मायताम् मायेताम् मायामहै मायध्वम् मायन्ताम् श्व. भातास्मि मातास्वः मातासि ध्मातास्थः माता मातारौ भातास्मः / मायिता ध्मातास्थ ध्माता ध्मातारः मायितारौ मातारौ मायितार: 1 ध्मातार: 2 भवि. भास्यामि मास्स्यावः मास्स्यामः मायिष्यते मायिष्येते मास्स्यसि मास्स्यथः मास्स्यथ मास्यते मास्येते मास्स्यति मास्स्यतः मास्स्यन्ति मायिष्यन्ते 1 भास्यन्ते 2 क्रि. अध्मास्यम् अध्मास्याव अमास्याम अध्मायिष्यत अध्मायिष्येताम् अध्मायिष्यन्त 1 अध्मास्यः अध्मास्यतम् / अध्मास्यत अध्मास्यत अध्मास्येताम् अध्मास्यन्त 2 अध्मास्यत् अध्मास्यताम् अध्मास्यन् II III III kee fir if दमे परो. दमौ दधिमथ दमौ दध्भिव दध्मथुः दध्मतुः दध्मिम दध्म दध्मिवहे दध्माथे दध्माते दध्मिमहे दध्मिध्वे दभिरे दमुः दमे अद्य. अध्मासिषम् अध्मासिष्ठ अध्मासिष्ट अध्मायि अध्मायिषाताम् अध्मायिषत 1 . 4 अध्मासी: अध्मासिष्टाम् अध्मासिष्ट अध्मायि अध्मायिषाताम् अध्मासत् 2 अध्मासीत् अध्मासिष्टाम् अध्मासिषुः आशी:मेयात् भेयास्ताम् मेयासुः 1 मायिषीष्ट मायिषीयास्ताम् ध्मायिषीरन् 1 भायात् मायास्ताम् मायासुः 2 मासीष्ट मासीयास्ताम् मासीरन् 2 136
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy