________________ कर्मणि धातु. 106 व. कल्पे कल्पसे कल्पते कर्तरि कृप - समर्थ थर्बु कल्पावहे कल्पामहे कल्पेथे कल्पध्वे कल्पेते कल्पन्ते क्लृप्ये क्लृप्यावहे क्लृप्यसे क्लुप्येथे क्लृप्यते क्लृप्येते क्लृप्यामहे क्लुप्यध्वे क्लप्यन्ते ध्य. अकल्पे अकल्पावहि अकल्पथाः अकल्पेथाम् अकल्पत अकल्पेताम् अकल्पामहि अकल्पध्वम् अकल्पन्त अक्लृप्ये अक्लृप्यावहि अक्लृप्यामहि अक्लृप्यथाः अक्लृप्येथाम् अक्लृप्यध्वम् अक्लृप्यत अक्लृप्येताम् अक्लृप्यन्त वि. कल्पेय कल्पेवहि __ कल्पेमहि कल्पेथाः कल्पेयाथाम् कल्पेध्वम् कल्पेत कल्पेयाताम् क्लृप्येय क्लृप्येवहि क्लृप्येमहि क्लृप्येथाः क्लृप्येयाथाम् क्लृप्येध्वम् क्लृप्येत क्लुप्येयाताम् क्लृप्येरन् ___कल्पेरन् आ. कल्पै कल्पस्व कल्पताम् कल्पावहै कल्पेथाम् कल्पेताम् कल्पामहै कल्पध्वम् कल्पन्ताम् क्लृप्यै क्लृप्यावहै क्लृप्यामहै / क्लृप्यस्व क्लृप्येथाम् / क्लृप्यध्वम् क्लृप्यताम् क्लृप्येताम्। क्लृप्यन्ताम् श्व. कल्प्तास्मि कल्प्तास्वः कल्प्तास्मः 1: कल्पिता कल्पितारौ कल्पितारः 1 कल्प्ताहे कल्प्तास्वहे / / कल्प्तास्महे 2 कल्पता कल्पतारौ कल्पतार: 2 कल्प्तिाहे कल्प्तिास्वहे कल्प्तास्महे 32 भवि. कल्प्स्यामि कल्प्स्यावः / कल्पस्ये कल्प्स्यावहे कल्पिष्ये कल्पिष्यावहे कल्प्स्यामः 13 कल्पिष्यते कल्पिष्येत कल्प्स्यामहे 2 कल्प्स्यते कल्प्स्येत कल्पिस्यामहे 3 कल्पिष्यन्ते 1 कल्प्स्यन्ते 2 14111 11111 क्रि. अकल्प्स्यम् अकल्प्स्याव अकल्प्स्याम 1 अकल्पिष्यत अकल्पिष्येताम् अकल्पिष्यन्त 1 अकल्प्स्ये अकल्प्स्यावहि अकल्प्स्यामहि 2 अकल्प्स्यत अकल्प्स्येताम् अकल्प्स्यन्त् 2 अकल्पिष्ये अकल्पिस्यावहि अकल्पिष्यामहि 3 परो. चक्लृपे चक्लृपिवहे चक्लूपिषे चक्लृपाथे ___ चक्लृपे चक्लुपाते चक्लूपिमहे चक्लृपे चक्लृपिवहे चक्लृपिध्वे चक्लूपिषे चक्लृपाथे चक्लूपिरेचक्लुपे चक्लुपाते चक्लूपिमहे चक्लृपिध्वे चक्लृपिरे अद्य. 6अक्लुपत् अक्लुपताम् अक्लुपन् 1 अकल्पिषि अकल्पिष्वहि अकल्पिष्महि 2अक्लृप्त अक्लुप्साताम् अक्लसत् 2 अकल्पिष्ठा: अकल्पिषाथाम् अकल्पिध्वम् / अकल्पि अकल्पिषाताम् अकल्पिषत आशी:कल्पिषीष्ट कल्पिषीयास्ताम् कल्पिषीरन् 1 कल्पिषीष्ट कल्पिषीयास्ताम् कल्पिषीरन् 1 क्लृप्सीष्ट क्लृप्सीयास्ताम् क्लृप्सीरन् 2 क्लृप्सीष्ट क्लुप्सीयास्ताम् क्लृप्सीरन् 2 129