SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ / सेट् / कर्मणि ___ कर्तरि धातु. 61 भ्रम् - भम, व. भ्रमामि भ्रमावः भ्रमथ: भ्रमति भ्रमतः भ्रमसि भ्रमामः भ्रमथ भ्रमन्ति भ्रम्ये भ्रम्यसे भ्रम्यते भ्रम्यावहे भ्रम्येथे भ्रम्येते भ्रम्यामहे भ्रम्यध्वे भ्रम्यन्ते ह्य. अभ्रमम् अभ्रमः अभ्रमाव अभ्रमतम् अभ्रमताम् अभ्रमाम अभ्रमत अभ्रमन् अभ्रम्ये अभ्रम्यावहि अभ्रम्यथाः अभ्रम्येथाम् अभ्रम्यत अभ्रम्येताम् अभ्रम्यामहि अभ्रम्यध्वम् अभ्रम्यन्त अभ्रमत् भ्रमेव वि. भ्रमेयम् भ्रमः भ्रमेत् भ्रमेतम् भ्रमेताम् भ्रमेम भ्रमेत भ्रमेयुः भ्रम्येय भ्रम्येवहि भ्रम्येथाः भ्रम्येथाः भ्रम्येयाथाम् भ्रम्येत भ्रम्येयाताम् भ्रम्येमहि भ्रम्यध्वम् भ्रम्येरन् आ. भ्रमाणि भ्रम भ्रमतु भ्रमाव भ्रमतम् भ्रमताम् भ्रमाम भ्रमत भ्रम्यै भ्रम्यावहै भ्रम्यस्व भ्रम्येथाम् भ्रम्यताम् भ्रम्येताम् भ्रम्यावहै भ्रम्यध्वम् भ्रम्यन्ताम् भ्रमन्तु श्व. भ्रमितास्मि भ्रमितास्वः भ्रमितास्मः भ्रमिताहे भ्रमितास्वहे भ्रमितास्महे भ्रमितासि भ्रमितास्थः भ्रमितास्थ भ्रमितासे भ्रमितासाथे भ्रमिताध्वे भ्रमिता भ्रमितारौ भ्रमितार: भ्रमिता भ्रमितारौ भ्रमितारः 1111 111111 111 112 111 111 भवि. भ्रमिष्यामि भ्रमिष्यसि भ्रमिष्यति भ्रमिष्याव: भ्रमिष्यथः भ्रमिष्यतः भ्रमिष्यामः भ्रमिष्ये भ्रमिष्यावहे भ्रमिष्यथ भ्रमिष्यसे भ्रमिष्येथे भ्रमिष्यन्ति / भ्रमिष्यते भ्रमिष्येते भ्रमिष्यामहे भ्रमिष्यध्वे भ्रमिष्यन्ते क्रि. अभ्रमिष्यम् अभ्रमिष्यः अभ्रमिष्यत् अभ्रमिष्याव अभ्रमिष्याम अभ्रमिष्ये अभ्रमिष्यावहि अभ्रमिष्यामहि अभ्रमिष्यतम् अभ्रमिष्यत / अभ्रमिष्यथाः अभ्रमिष्येथाम् अभ्रमिष्यध्वम् अभ्रमिष्यताम् अभ्रमिष्यन्त अभ्रमिष्यत अभ्रमिष्येताम् अभ्रमिष्यन्त परो. बभ्राम/बभ्रम बभ्रमिव बभ्रमिथ बभ्रमथुः बभ्राम बभ्रमतुः बभ्रमिम बभ्रम बभ्रमुः बभ्रमे बभ्रमिषे बभ्रमे बभ्रमिवहे बभ्रमाथे बभ्रमाते बभ्रमिमहे बभ्रमिध्ये बभ्रमिरे अद्य. अभ्रमिषम् 1 अभ्रमी: अभ्रमीत् अभ्रमिष्व / अभ्रमिष्टम् अभ्रमिष्टाम् अभ्रमिष्म अभ्रमिष्ट अभ्रमिषुः अभ्रमिषि अभ्रमिष्वहि अभ्रमिष्महि अभ्रमिष्ठाः अभ्रमिषाथाम् अभ्रमिध्वम् अभ्रामि अभ्रमिषाताम् अभ्रमिषत आशी:भ्रम्यासम् भ्रम्याः भ्रम्यात् भ्रम्यास्व भ्रम्यास्म भ्रमिषीय भ्रमिषीवहि भ्रमिषीमहि भ्रम्यास्तम् भ्रम्यास्त भ्रमिषीष्ठाः भ्रमिषीयास्थाम् भ्रमिषीध्वम् भ्रम्यास्ताम् भ्रम्यासुः भ्रमिषीष्ट भ्रमिषीयास्ताम् भ्रमिषीरन् 1111
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy