SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ कर्तरि अनिट् / कर्मणि आनट थे - धावq धातु. 86 व. धयामि धयसि धयति धयावः धयथः धयतः धयामः धयथ धयन्ति धीये धीयसे धीयते धीयावहे धीयेथे धीयेते धीयामहे धीयध्वे धीयन्ते ध्य. अधयम् अधयः अधयत् अधयाव अधयतम् अधयताम् अधयाम अधयत अधयन् अधीये अधीयावहि अधीयथाः अधीयेथाम् अधीयत अधीयेताम् अधीयामहि अधीयध्वम् अधीयन्त वि. धयेयम् धये: धयेव धयेतम् धयेम धयेत धयेयुः धयेताम् धीयेय धीयेवहि धीयेमहि धीयेथाः धीयेयाथाम् धीयेध्वम् धीयेत धीयेयाताम् धीयेरन् धीयै धीयावहै धीयामहै धीयस्व धीयेथाम धीयध्वम् धीयताम् धीयेताम् धीयन्ताम् आ. धयानि धय धयतु धयाव धयतम् धयताम् धयाम धयत धयन्तु श्व. धातास्मि धातासि धाता धातास्वः धातास्थः धातारौ धातास्मः धातास्थ धातारः धाता धातारौ धायिता धायितारौ धातार: 1 धायितार: 2 भवि. धास्यामि धास्यसि धास्यति धास्यावः धास्यथः धास्यतः धास्यामः धास्यथ धास्यन्ति धास्यते धास्येतें धायिष्यते धायिष्येते धास्यन्ते 1 धायिष्यन्ते 2 क्रि. अधास्यम् अधास्याव अधास्याम: अधास्यः अधास्यतम् अधास्यत अधास्यत् अधास्यताम् अधास्यन्त अधास्ये अधास्येताम् अधास्यन्त 1 अधायिष्यत अधायिष्येताम् अधायिष्यन्त 2 दधे दधिषे दधिवहे दधाथे दधाते दधिमहे दधिध्वे दधिरे दधे परो. दधौ दधिव दधिम दधाथ/दधिथ दधथुः दध दधौ दधतुः दधुः अद्य. अधासिषम् अधासिष्व अधासिष्म अधासी: अधासिष्टम् अधासिष्ट अधासीत् अधासिष्टाम् अधासिषुः अधायि अधायि अधिषाताम् अधिषत 1 अधायिषाताम् अधायिषत 2 आशीः धेयासम् धेयास्व धेयाः धेयास्तम् धेयात् धेयास्ताम् धेयास्म धेयास्त धेयासुः धासीष्ट धासियास्ताम् धासिरन् / धायिषीष्ट धायिषीयास्ताम् धायिषीरन् 2 109
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy