________________ कर्मणि धातु. 80 व. आशंसे आशंससे आशंसते कर्तरि शंस् - कहे, आशंसावहे आशंसेथे आशंसेते आशंसामहे आशंसध्वे आशंसन्ते आशंस्ये आशंस्यसे आशंस्यते आशंस्यावहे आशंस्येथे आशंस्येते आशंस्यामहे आशंस्यध्वे आशंस्यन्ते ध्य. आशंसे आशंसावहि आशंसथाः आशंसेथाम् आशंसत आशंसेताम् आशंसामहि आशंसध्वम् आशंसन्त आशंस्ये आशंस्यथाः आशंस्यत आशंस्यावहि आशंस्येथाम् आशंस्येताम् आशंस्यामहि आशंस्यध्वम् आशंस्यन्त वि. आशंसेय आशंसेवहि आशंसेमहि आशंसेथाः आशंसेयाथाम् / आशंसेध्वम् आशंसेत आशंसेयाताम् आशंसेरन् आशंस्येय आशंस्येथाः आशंस्येत आशंस्येवहि आशंस्येमहि आशंस्येयाथाम् आशंस्येध्वम् आशंस्येयाताम् आशंस्येरन् आ. आशंसै आशंसावहै आशंसस्व आशंसेथाम् आशंसताम् आशंसेताम् आशंसामहै आशंसध्वम् आशंसन्ताम् आशंस्यै आशंस्यावहै आशंस्यस्व आशंस्येथाम् आशंस्यताम् आशंस्यताम् आशंस्यामहै आशंस्यध्वम् आशंस्यन्ताम् स्व. आशंसिताहे आशंसितास्वहे आशंसितास्महे आशंसिताहे आशंसितास्वहे आशंसितास्महे आशंसितासे आशंसितासाथे आशंसिताध्वे : आशंसितासे आशंसितासाथे आशंसिताध्वे आशंसिता आशंसितारौ आशंसितारः / आशंसिता आशंसितारौ आशंसितारः भवि. आशंसिष्ये आशंसिष्यावहि आशंसिष्यामहि आशंसिष्ये आशंसिष्यावहि आशंसिष्यामहि आशंसिष्यसे आशंसिष्येथाम् आशंसिष्यध्वे आशंसिष्यसे आशंसिष्येथाम् आशंसिष्यध्वे आशंसिष्यते आशंसिष्येताम् आशंसिष्यन्ते / आशंसिष्यते आशंसिष्येताम् आशंसिष्यन्ते क्रि. आशंसिष्ये आशंसिष्यावहि आशंसिष्यामहि आशंसिष्ये आशंसिष्यावहि आशंसिष्यामहि आशंसिष्यथाः आशंसिष्याथाम् आशंसिष्यध्वम् आशंसिष्यथाः आशंसिष्याथाम् आशंसिष्यध्वम् आशंसिष्यत आशंसिष्येताम् आशंसिष्यन्त आशंसिष्यत आशंसिष्येताम् आशंसिष्यन्त परो. आशशंसे आशशंसिवहे आशशंसिषे आशशंसाथे आशशंसे आशशंसाते आशशंसिमहे / आशशंसिध्वे आशशंसिरे आशशंसे आशशंसिषे आशशंसे आशशंसिवहे आशशंसाथे आशशंसाते आशशंसिमहे आशशंसिध्वे आशशंसिरे अद्य. आशंसिषि आशंसिष्वहि आशंसिष्महि 1 आशंसिष्ठाः आशंसिषाथाम् / आशंसिध्वम् आशंसिष्ट आशंसिषाताम् आशंसिषत आशंसिषि आशंसिष्ठाः आशंसि आशंसिष्वहि आशंसिष्महि आशंसिषाथाम् आशंसिध्वम् आशंसिषाताम् आशंसिषत आशीः आशंसिषीय आशंसिषीवहि आशंसिपीमहि आशंसिषीय आशंसिषीवहि आशंसिषीमहि आशंसिषीष्ठाः आशंसिषीयास्थाम् आशंसिषीध्वम् आशंसिषीष्ठाः आशंसिषीयास्थाम् आशंसिषीध्वम् आशंसिषीष्ट आशंसिषीयास्ताम् आशंसिषीरन् / आशंसिषीष्ट आशंसिषीयास्ताम् आशंसिषीरन् 100